SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ १९ रचनासंवत् ] सं. ११८५ ] 'प्रशमरति - वृत्तिः । हरिभद्रसूरिः । बोधकुलकम् (प्रा.) बोधप्रदीपः (सं.) भवभावना (प्रा.) म. हेमचन्द्रसूरिः । भव्यजीवमनोरथाः (प्रा.) भावनाकुलकम् (प्रा.) ( २ ) भाववर्धनम् (प्रा.) सोमदेव: । यशोघोषः । श्रुतधर्मप्रकरणम् (प्रा.) सम्यक्त्वकुलकम् (प्रा.) भाव श्रावक लक्षणानि ( प्रा. ) मनः संवरणकुलकम् ( प्रा. ) सं. १२८४] मनःस्थिरीकरणम् (सविवरणं प्रा. सं . ) महेन्द्रसूरिः । मिथ्यात्वकुलकम् (प्रा.) मिथ्यात्व - परिहार : ( प्रा. ) विवेककुलकम् (प्रा.) विषयनिन्दापञ्चाशत् (प्रा.) शीलकुलकम् ( २ प्रा. ) शील - रक्षा (प्रा.) शीलाङ्ग - रथ - विधि: ( प्रा. ) श्राद्ध दिनकृत्य - वृत्तिः । श्रावकवर्षाभिग्रहाः (प्रा. ) श्रावकत्रतग्रहणम् (प्रा.) जयसिंहसूरिशिष्यः । श्रावक - सामाचारी (प्रा.) तिलकाचार्य: । - व्याख्या ( १ ),, ( २ ) [ लेखनसंवत् [वि. सं. १२९८,१४९७ जिनप्रभः । देवेन्द्रसूरिः । [वि. सं. १९९१ संवेगमञ्जरी (प्रा.) देवभद्रसूरिः । साधर्मिक - वात्सल्यकुलकम् (प्रा.) जिनप्रभसूरिः । १ 'प्रशमरति - वृत्तिः ११८५ वर्षे हरिभदीया १८०० ।' बृ. २ ‘भवभावना–वृत्तिः सूत्रकृन्मलधारिहेमचन्द्रीया ११७० वर्षे १३००० ।' बृ. ३ 'दिनकृत्यवृत्तिः तपाश्रीदेवेन्द्रीया १२८२० ।' बृ.
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy