SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ रचनासंवत् ] [ लेखनसंवत् सामाचारी (प्रा.) सं. १२८४] सारसङ्ग्रहः (प्रा.) महेन्द्रसूरिः । सारसमुच्चयकुलकम् (प्रा.) हितोपदेशः (प्रा.) अपभ्रंशभाषायामप्रसिद्धा उपदेशग्रन्थाः । जीवानुशास्ति-सन्धिः । जिनप्रभसूरिः । ज्ञानप्रकाशकुलकम् । दंगड । दानादिकुलकम् । जिनप्रभसूरिः जिनप्रभसूरिः जिनेश्वरमूरिः धर्माधर्मविचारः । धर्मोपदेशकुलकम् । भावनाकुलकम् । भावनासारः । श्रावकविधिः । सिद्रिकुलकम् । सुभाषितकुलकम् । संवेगमातृका ( माई) जिनप्रभसूरिः जिनप्रभसूरिः MEETITImपिट-शा-चरितग: आर्द्रकुमारकथा (२ गद्य-पद्ये ) वि. सं. ११६०] 'ऋषभजिनचरितम् । वर्धमानसूरिः। [वि. सं. १२८९ एलकाक्षकथा कथानककोशः । विनयचन्द्रसूरिः। [वि. सं. ११६६ कथारनकोशः । कथावली । भद्रेश्वरसूरिः । [वि. सं. १४९७ १ 'श्रीआदिनाथचरित्रं प्राकृतं जयसिंहदेवराज्ये ११६० वर्षे वर्धमानसूरिरचितम् ११०००, १२०००।' बृ. २ 'कथारत्नकोशः सम्यक्त्वादि ५० अधिकारः ११५८ वर्षे देवभद्रसूरीयः १२३०० ।' बृ. ३ 'कथावली प्रथमपरिच्छेदः प्रा. मु. २४ जिन-१२ चक्रयादि-हरिभद्रसूरिपर्यन्तसत्पुरुषचरित्रवाच्यो भाद्रेश्वरः २३८०० ।' वृ.
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy