SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ रचनासवत् ] [लेखनसंवत् उपदेशसारः (प्रा.) देवभद्रसूरिः । चारित्र-मनोरथमाला (प्रा.) धनेश्वरसूरिः । चित्त-समाधि-प्रकरणम् (प्रा.) चन्द्रप्रभसूरिः । जिन-पूजाद्युपदेशः (प्रा.) नेमिचन्द्रसूरिः। [वि. सं. १२०८ जीवानुशासनम् (प्रा.) देवसूरिः । --- वृत्तिः । जीवानुशास्तिकुलकम् (प्रा.) यशोघोषसूरिः । ज्ञानाङ्कुश (सं.) 'दानादिप्रकरणम् (सं.) सु(सू)राचार्यः । दुःख-सुखविपाककुलकम् (प्रा.) धर्मविधि-वृत्तिः । जयसिंहसूरिः । वि. सं. ११९१ ] धर्मोपदेशमाला-वृत्तिः। विजयसिंहसूरिः । धर्मोपदेशशतम् (प्रा.) धर्मघोषसूरिः । पश्चपर्वकुलकम् (प्रा.) सं. ११८६] परिग्रहपरि(प्र)माणम् (प्रा.) धर्मघोषसूरिशिष्यः। [सं. १९८६ "पिण्डविशुद्धिः (प्रा.) जिनवल्लभगणिः । ५ - वृत्तिः (१) यशोदेवसूरिः । सं १२९५१३ ५ -- ( दीपिका २) उदयसिंहसूरिः । प्रवचनसन्दोहः (प्रा.) "प्रवचनसारोद्धार-लघुवृत्तिः । 'प्रव्रज्याविधान-वृत्तिः। प्रद्युम्नकविः । १ 'दानादिप्रकरणं सं. सूराचार्यकृतं सप्तावसरं काव्यादिबन्धं प. ३४ ।' २ 'धर्मविधिप्रकरणवृत्तिः जयसिंहसूरिकृता १११४२ ।' बृ. ३ 'धर्मोपदेशमाला-लघुवृत्तिः ९१५ वर्षे जयसिंहीया ।' - विवरणं स्तम्भतीर्थ विना न ।' बृ. ४ 'पिण्डविशुद्धिसूत्रं जैनवल्लभम् गाथा १०३ ।' बृ. ५ ----- वृत्तिः ११७६ वर्षे यशोदेवी २८०० ।' बृ. ६ ------ दीपिका लघुवृत्तिरूपा ५५० ।' बृ. ७ 'प्रवचन० विषमपदटीका भृगु० विना न ।' वृ. ८ 'पवज्जाविहाण-वृत्तिः १३३८ वर्षे प्रद्युम्नीया ४५० ।' बृ.
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy