SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ 166 PATTAN CATALOGUE OF MANUSCRIPTS Beginning: अथास्ति जगदाह्लाद साहादं नामतः पुरं । निःशेषभुवनाश्चर्यकारणं दुःखदारणं ॥ १॥ २७५. व्याश्रयवृत्ति (पाद ९-२८) by अभयतिलक. In Continuation of No. 232. प. ३६०; २०४२३" २७६. आवश्यकटिप्पन by मलधारिहेमचन्द्र. प. १८९; १५०४२" Colophon: संवत् १२५८ वर्षे मार्ग. वदि ५ शुक्र २७७. पञ्चवस्तुक. प. १२७; १२"४२" Colophon: संवत्सरशतेष्वेकादशैकवर्षे षष्ट्या फाल्गुनशुक्ल द्वितीयायां शनिश्चरदिने कर्मापनयनिमित्त लिखितमिदं पंचवस्तुनः सूत्रं । श्रीवीरचंद्रसूरिभिलिखापितं । श्रीधीरचंद्रसूरिभ्यो दत्तेयं ज्ञानवृद्धये । पंचवस्तुकसूत्रस्य पुस्तिका गुणमच्छ्रिया (?) ॥ १ ॥ संवत् १२६२ श्रावणवदि ६ २७८. आवश्यकचूर्णि (अपूर्ण). प. १-२७७; १७°४२३" २७९. पिण्डविशुद्धिवृत्ति by यशोदेव. अं. २८०० प. २७३* २८०. (१) पार्श्वनाथचरित्र by भावदेवसूरि. प. २७४; १३३"४३" Pras'asti of the Donor: जयति विजितान्यतेजाः सुरासुराधीशसेवितः श्रीमान् । विमललासविरहितत्रिलोकचिंतामणिवीरः ॥ १॥ सद्धर्महेतुः सरलस्वभावः सुपर्वरम्यः कलशब्दशाली । मुक्ताफलारंभ इह प्रसिद्धः श्रियान्वितो गूर्जरवंश एषः ॥ २॥ सौम्योजनि प्रवरधीविपुलेत्र वंशे यः सोमकांत इव सज्जनदर्शनीयः । श्रीमजिनप्रभविभोर्भवभित्प्रसादमासाद्य सद्गुणनिधिर्विदधे सुधर्म ॥३॥ तस्य मुक्ताफलप्रायौ द्वौ सुतौ सुकृतोजवलौ । • आद्यो वर्णकनाना तु द्वितीयोऽभून्मदनाभिधः ॥ ४ ॥ वर्णकस्य प्रिया जज्ञे बील्हणदेवीति नाम्नी । तत्कुक्षिसरसिहंसा जाताः षट् सहोदराः ॥ ५ ॥ आयः कामाभिधानस्तु द्वितीयः शोभनधीरधीः । पेथडस्तृतीयोभूश्च चतुर्थः कृष्णनामतः ॥ ६ ॥ * १५४-१७१ पत्राणि न सन्ति ।
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy