SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ No I. SANGHAvi Pāpā (४) संस्तारकप्रकीर्णक ( प्रा० ). (५) पिण्डविशुद्धि. २७२. तत्त्वोपप्लव by जयराशि. Beginning:— 165 प. १७६; १४”×१३” 1 तोपवासहपथविषमो नूनं मया नृप ! ( ? हतः) नास्ति तत्फलं वा स्वर्गादि । सत्यं नावदातस्य कर्मणः भागा (?) उक्तं च परमार्थविद्भिराप ( : पार) लौकिको मार्गोनुसर्तव्यः । आ......... .. लोकव्यवहारं प्रति सदृशौ बाल - पंडितावित्यादि । ननु यद्युपलवस्तत्त्वानां किं माया । अथातस्तत्त्वं व्याख्यास्यामः । पृथिव्यापस्तेजो वायुरिति तत्त्वानि । तत्समुदाये शरीरेंद्रिय-विपयसंज्ञेत्यादि । नानार्थत्वात् । किमर्थ प्रतिबिंबनार्थं । किं पुनरत्र प्रतिविन्य (विव्य ) ते ? । पृथिव्यादीनि तत्त्वानि लोके प्रसिद्धानि । तान्यपि विचार्यमाणानि न व्यवतिष्टंते, किं पुनरन्यानि ? । अथ कथं तानि न संति तदुच्यते । सल्लक्षणनिबंधनं मानव्यवस्थानं । माननिबंधना च मेयस्थितिस्तदभावे तयोः सद्व्यवहारविषयत्वं कथं । स्वया...... ताम... व्यवहारः क्रियते । तदात्मनि रूपास्तित्वव्यवहारो घटादौ च सुखास्तित्वव्यवहारः वर्तयितव्यः । अ[थ] [[ ]द्रियार्थसंनिकर्षोत्पन्नज्ञानमव्यपदेश्यमव्यभिचारिव्यवसायात्मकं प्रत्यक्षमिति । ...... नव.. End:-- ये याता न हि गोचरं सुरगुरोर्बुद्धेर्विकल्पा दृढाः प्राप्यते ननु तेपि यत्र विमले पाखंडदर्पच्छिदि । भट्टश्रीजयराशिदेवगुरुभिः सृष्टो महार्थोदय तत्त्वोपसिंह एप इति यः ख्यातिं परां यास्यति ॥ पाखंड खंडनाभिज्ञा ज्ञानोदधिविवर्धिताः । जयराशेर्जयंतीह विकल्पा वादिजिष्णवः || ....... अन्यत्र पंडितानामपि व्यवहारो दय (म ) - दानदर्शनात् । तदेवमुपप्लुतेष्वेव तत्त्वेष्वविचारितरमणीयाः सर्वे व्यवहारा घटत इति । Colophon: सं. १३४९ वर्षे मार्ग, वदि ११ शनौ धवलक्कके महं० नरपालेन तत्त्वोपप्लव ग्रंथपुस्तिकाखीति ॥ भद्रं २७३ अष्टकटीका by जिनेश्वराचार्य. प. २००; १५x२" २७४. उपमितिभवप्रपञ्चा (उत्तरखण्ड) by सिद्धर्षि. प. २४८; १६४२
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy