SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ No I. SANGHAVI PĀDĀ 15 यावच्छेषफणावलिषु जगती.......... स्तावन्नंदतु पुस्तकं प्रतिदिनं पापठ्यमानं बुधैः ॥ ५ ॥ २३२. याश्रयकाव्यवृत्ति (८ सर्ग) by अभयतिलक. प. २८४-?; १८३"४२३" Contains paintings one of Hemachandra and another of Kum. arapala. २३३. पश्चवस्तुक by हरिभद्र. गा. १९०० प. १८२; १४०x१३" End: इय पंचवत्थुगमिणं उद्धरियं रुदसुयसमुद्दाओ। आयाणुस्सर[णत्थं भवविरहं इच्छमाणेणं ॥ गाहग्गं पुण एत्थं गणिऊण ठावियं एयं । सीसाण हियट्ठाए सतरस सयाणिं पाएण ॥ १७०० ॥ पंचवस्तुकं समाप्तं । २३४. (१) कल्पसूत्र. गा. १२१६ प. १४५ (२) कालिकाचार्यकथा (सं.). प. १४६-१५५ Beginning: पर्वेदं भाद्रपंचम्याश्चतुर्थ्यामभवद् यतः । श्रीमत्कालिकसूरीणां तेपां वक्ष्ये कथामहं ॥१॥ End: नत्वा नुत्वा च सौधर्म गते शके गणेश्वरः । तत्भमाश्रवणेनैवानशनी त्रिदिवं ययौ ।। ७३ ॥ पृथक्त्व ५ पक्ष २ यक्षादि १३ श्रेष्ठी प्रद्युम्नः कथां व्यधात् । प्रार्थितो मोढगुरुणा श्रीहरिप्रभसूरिणा ।। ७४ ।। ॥ श्रीकालिकसूरिकथा समाप्ता ॥ श्रियो गृहे घोषपुरीयगच्छे सूरिः प्रमाणंद इति प्रकृष्टः । बभूव पूर्व गुणरत्नखानिः सुचारुचारित्रपवित्रगात्रः ॥ १ ॥ विजयचंद्रगुरुः प्रवरो गुणी श्रुतमहोदधिरस्य पदेभवत् । अखिलधर्म सुकर्मविधायको गुरुरिव प्रतिभाति विचक्षणः ॥ २ ॥ तत्पट्टपूर्वाचलमौलिभानुर्दुर्वारमाररिपुशातनपंडितो यः । श्रीभावदेवः प्रबभूव सूरिः पदे तदीये श्रुत-शीलयुक्तः ॥ ३ ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy