SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ 152 PATTAN CATALOGUE OF MANUSCRIPTS ततो जराभीरुजयी समस्ति जयप्रभः सूरिवरोऽस्य पट्टे । अर्कः प्रतापेन च चंद्रमासौ कलाकलापेन बुधस्तु बुद्ध्या ॥ ४ ॥ हुडापाद्रपुरेऽप्यस्ति श्रीमान् पार्श्वजिनेश्वरः । तस्य गोष्ठिपदे ख्यातो वंश एपः प्रकीर्त्यते ॥ १ ॥ प्राग्वाटवंशे भुवनावतंसे विख्यातनामाऽजनि चासपा सः । तद्गहिनी जासलदेवीनाम्नी तत्कुक्षिजातास्तनयास्त्रयोऽमी ॥ २ ॥ सर्वलक्षणसंपूर्णाः सर्वधर्मसमन्विताः। सहदेवश्च पे(ख)ताको लखमाकः सहोदराः ॥ ३ ॥ सहदेवस्य च पत्या नागलदेव्याः सुतौ शुभौ जाती । आमाह्रौ विख्यातौ धर्मधुराभारवाहने दक्षौ ॥ ४ ॥ आमाकपत्नी जिनधर्मतत्परा रंभा सुशीला सुगुणा सुवंशजा । तत्कुक्षिजातास्तनयास्त्रयो वरा धर्मार्थकामा इव जंगमा भुवि ॥ ५ ॥ मुहुणा पूनाकेन च हरदेवसमन्वितेन पुण्यवती । मातुः पितुः श्रियोऽर्थ प्रददौ कल्पस्य पुस्तिका गुरवे ॥ ६ ॥ २३५. (१) उपदेशमाला. गा. ५४२ प. ४९ (२) धर्मोपदेशमाला. गा. १०० प. ४९-५५ (३) पञ्चकल्याण (प्रा०). प. ५५-७० End: चवणं जम्मण निकमण तह य नाण निव्वाणं । कल्लागपंचएणं जिणिंदईदेहिं निम्मवियं ॥ ५१ ॥ पंचकल्लाणं समाप्तं । (४) मूलशुद्धिप्रकरण by प्रद्युम्न. गा. २१२ प. ७०-८६ (५) जम्बूद्वीपप्रकरण (प्रा. नमिऊण सजल०). प. ८६-९४ (६) जीवदयाप्रकरण (प्रा०). प. ९४-१०५ (७) नवपदप्रकरण (प्रा०) by जिनचन्द्र. प. १०५-११९ (८) वन्दित्तु (प्रा०). गा. ५० प. ११९-१२४ (५) विवेकमञ्जरी (प्रा०) by आसड. प. १२४-१३७ (१०) योगशास्त्र ( . प्रकाश ) by हेमचन्द्र. प. १-३८ (११) वीतरागस्तव (२० प्रकाश). प. ३९-५४ (१२) प्रशमरति. प. ५५-८१ २३६. प्रवचनसारोद्धार (जीर्ण श्लिष्ट श्रुटित ). प. २०७
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy