SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ PATTAN CATALOGUE OF MANUSCRIPTS .1.50 २२८. (१) उपदेशमाला. प. १-६७; १४०४२" (२) मूलशुद्धिप्रकरण by प्रद्युम्नसूरि. गा. २१२ प. ६८-९३ २२९. अनुयोगद्वारचूर्णि by जिनदासगणि. प. १५८; १२३४२" End: कृतिः श्रीश्वेतांबराचार्यश्रीजिनदासगणिमहत्तरपूज्यपादानां अनुयोगद्वाराणां चूर्णिः । २३०. (१) पाक्षिकसूत्र. प. ३२ (२) दशवैकालिक. प. १-६७ (३) पिण्डविशुद्धि by जिनवल्लभ. प. ६८-८० २३१. आवश्यकनियुक्ति (प्रा०). गा. २५०० प. २०२; १४०x२" Colophon: संवत् १२१२ मागसिरसुदौ १० रवौ लिखितेयं उमता व्यास (? वास्तव्येन)। Donor's Prasasti: आसीत् प्राग्वाटवंशे विमलतरमतिर्विश्वविख्यातकीर्तिः __ सद्बुद्धिर्वाहलाख्यो जिनपति चरणाराधने न्यस्तचित्तः । तस्याभूत् साधुशीला जिनमतिगृहिणी धर्ममार्ग[ प्रवृत्ता] ___ या शक्ता जानकीव प्रवरगुणगणे रामदेवस्य मान्या ॥ १ ॥ जातौ तस्याश्च पुत्रौ विनय-नयपरौ ग्रामणीः श्रावकाणां ___ एकः सद्यक्षदेवः प्रकटगुणगणः......द्वितीयः । ज्येष्ठस्याभूत् सुपत्नी जिनवृपकलिता भोयणीये (?)... दीनानाथादिदाने वितरणचतुरा क्षान्ति-दान्तिप्रसन्ना ॥ २ ॥ सुता जातास्तस्यास्त्रय नरगुण............ यशोदेवश्चाद्यः प्रथितगुणदेवाख्य इतरः। [तृती]यो जिका (ह्वा)ख्यो जिनपतिमतभावितमतिः सुता जासीत्याख्या विनयकलिता कर्मनिरता ॥ ३ ॥ कु......प्रयापेमतुलं मात्रा निजश्रेयसे __ संशुद्धं भणितेन पुस्तकं सदा जिह्वाभिधेन स्फुटं । श्रेष्ठ लेखितमागमस्य विबुधैर्द्वधा सुमान्यं सदा नानावर्णसुपत्रप...............रत्नाकरं ॥४॥ यावत् तारकनायकौ दिनकरौ देवाचलस्तोयधि र्यावज्जैनमतं वरं सुरनदी स्वर्गों दिशां मंडलं ।
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy