SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ No I. Sanguiavi PĀŅĀ रंगानोत्तरणाभिलापमकरोद् या वर्ण्यतामागता पल्लीपाल इति प्रसिद्धमहिमा वंशोस्ति सोयं भुवि ॥ १ ॥ शेभवत् तत्र सोही मुक्तात्मा श्रावकाग्रणीः । स्त्रिान् महामहतेजा अजाड्योपि मुशीतलः ॥ २॥ तस्योढा सुगुणैः प्रौढा शुभधीः सूहवाभिधा । पासणागस्तयोः पुत्र एक एव गुणैरपि ॥ ३ ॥ पउसिरिनाम्नी भार्या तस्याभूद् धर्मकार्यकृत् । तयोः पुत्रत्रयं पुत्रीद्वयं चाद्वंद्वमानसं ॥ ४ ॥ तदादिमः साजणनामधेयः समुल्लसन निर्मलभागधेयः । सत्यं च शौचं कलिराजभीतं दृदुर्गमाशिश्रियदाशु यस्य ॥ ५ ॥ धौर्येणाद्भुतराणकप्रतिकृतिर्जज्ञे ततो राणको दिकचक्रं परिपूरयन् शुचि यशो निश्वासदानोदयात् । योसाध्यत् परलोकमागु हृदये श्रीवीरनाम स्मरन् सद्धर्मेण गुणान्वितेन विशिपा(ग्वा)गेपेण सत्त्वोन्कटः ॥ ६ ॥ मोहादित्रयसंहर्ता तृतीय आहडोभवत् । जिनधर्मरक्तचेता जेता दुःकर्मजालस्य ॥ ७ ॥ आया तयोरद्भुतधर्मधाम पद्मी द्वितीया जसलंवनानी । दानादिधर्माबुनिपेकयोगैरात्मा यकाभ्यां विमलोभ्य(व्य)धायि ॥८॥ सहजमतिः सजनस्याभून पत्नी पतिव्रता ।। तत्पुत्री रतधीनामा मुतो मोहण-साल्हणी ॥ ९ ॥ चाहडस्याथ भार्याभूत् चांदृश्चंद्रकलोज्वला । पंचापत्यानि तयोः क्रमादिमानीह जातानि ॥ १० ॥ तेषामाशाभिधो ज्येष्ठ आशादेवीति तत्प्रिया । तयोर्वभूव सगुणा जैत्रसिंहादिसंततिः ॥ ११ ॥ अद्वितीयो द्वितीयोपि श्रीपाल इति विश्रुतः । तत्पत्नी वील्हुका नाम्ना पुत्रो वील्हाभिधः सुधीः ॥ १२ ॥ तृतीयो धांधको नाम कलत्रं तस्य रुक्मिणी । लक्ष्मीप्रियः पद्मसिंहस्तुर्यो रत्नाद्यपत्यकः ॥ १३ ॥ पुत्रश्च जज्ञे ललतू लालसो धर्मकर्मणि । वासूश्वास्यांगना जाता व्रतान्मदनसुंदरी ॥ १४ ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy