SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ '138 Pattan CATALOGUE OF MANUSCRIPTS विद्यासिंहतनूद्भवः सुचरितो वेजल्लदेव्यंगजः श्रीमन्मन्मथसिंह एष विदधे श्रीसूक्तरत्नाकरं । नानाशास्त्रगृहीतसूक्तलहरीलीलालयं तत्र सद् धर्माख्यं प्रथमं समाप्तमखिलं द्वारं निदानं श्रियः ॥॥५॥ Prasasti of the Donor: सुपर्वसरलोत्तुंगः शाखाशतसमावृतः। श्रीमान् श्रीमालवंशोस्ति सर्वत्रापि प्रमाणकृत् ॥ २ ॥ श्रेष्ठी जयंत इत्यासीत् तत्र मुक्तामणेः समः । पात्त(तू)नानी च तत्पनी गेहलक्ष्मीरिवांगिनी ॥३॥ श्रीसंघकृत्यधौरेयाः सम्यक्सम्यक्त्वशालिनः । तत्पुत्राः क्रमशोऽभूवन गुरुभक्तिभृतो ह्यमी ॥ ४ ॥ विद्वान् महणनामाद्यो मदनाख्यो महत्तमः । सामंतो झांझणाख्यश्च लाडणोनल्पवासनः ।। ५ ॥ वयज तेज च सुते सुदुस्तपतपोंचिते । लाडणस्य तु ललनादेवीति दयिताभवत् ॥ ६॥ तत्सुता अरिसिंहाद्या एवं वंशे विवर्धति । श्रीरत्नसिंहसुगुरोर्लाडणो धर्ममशृणोत् ॥ ७ ॥ ततः स्वस्यै[व] पुण्यार्थी सूक्तरत्नाकरस्य तु । चतस्रः पुस्तिकाः पुण्या लेखयामास लाडणः ॥८॥ ज्योतिर्मुक्तावतंसा रविरजनिकरस्फारताडंकपत्रा ज्योत्स्नाकुप्तांगरागा जलनिधिवसना स्वर्नदीहारयष्टिः । यावन्ननति कीर्तिश्चरमजिनपतेर्विश्वरंगेत्र तावत् मंद्रव्याख्याननादैः कलयतु तुलनां दुंदुभेः पुस्तकोयं ॥१॥ Colophon: सं. १३४७ वर्षे आपाढवदि ९ गुरौ आशापल्यां महं वीरमेन श्रीरमाकरपुस्तिका लिखिता ॥॥ २०९. त्रिषष्टिशलाकापुरुषचरित्र(पर्व २-३). प. २९५; १८३०x२" Prasasti of the Donor: तन्वानं स्वकलाकलापमधिकं वर्जिवालंकृतं लक्ष्मीशनटीव यं श्रितवती प्रेष(ख)द्गुणाध्यासितं ।
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy