SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ No I. SANGIATI PADA End: किंतु सुहभावणाए काउं सव्वाणि सुहमायारं । सुहकम्मवसेण गयाणि सुहगई खुड्डगाईणे ॥ भावनायां खुड्डगकुमारकथानक । प्रथाग्रं १३५३ । शिवमस्तु सर्वजगतः । Colophon: सं. १३४५ श्रावणशुदि १० गुरौ मं० रत्नेन । २०६. शतपदी by धर्मघोष. *प. २३२; १४३०४२" २०७. प्रवचनसारोद्धारवृत्ति ( द्वार १) by सिद्धसेन. प. २३१; १७"४२" २०८. सूक्तरत्नाकर by मन्मथसिंह. प. २६८; १३३"४२" Beginning: ॐ नमः सर्वज्ञाय । जीयाजगन्मंगलदीपकस्य कल्याणकुंभः शिवसौधमूर्धनि । श्रीशारदा पनवनीप्रभावा न तुल्यकैवल्यमहःसमूहः ॥ १ ॥ धर्मार्थकामक्रममोक्षमुख्यद्वारानिवारामलवृत्तरनं । श्रीसूक्तरत्नाकरनाम काव्यं विस्तारयेग्रेसरसूरिसूक्तैः ॥ २ ॥ महत्तमश्रीमथनावियोगाजगाम सा कामदुघानघा गौः । प्रकाश्यतां यत्र पवित्रवर्णाः स सूक्तरत्नाकर एव सेव्यः ॥ ३ ॥ आदौ जिनाशीर्वचनानि धर्मो नृणां भवो बार्ल-युर्व-प्रवृद्धाः । कुलीन-रूपान्वित-सज्जनाः स्युः स्वच्छोपायुत्तमवृत्त-धीरीः॥४॥ गुंणी सुसंगांगतसत्किया त्रितत्त्वागम-ज्ञान-सुदर्शनानि । मिथ्यात्व चारित्र-सुनंदयः स्युः परीपई-क्षांति"-मनो-वचोंगं ॥५॥ जितेंद्रिय-निःस्पृहता विवेको' विनीतती स्याद् विजयः कपाये। साधुप्रैमादो गृहिधर्म-पंचती निशाभोजन-साम्य...... ॥ End: यस्मिन् पुष्प(प्य)ति विश्वविस्मयकरे स्वःश्रेणिनिःश्रेणिका द्रागंगप्रतिमां पदस्थिति सती द्वारा चतुःसप्ततिः । सोय नव्यजनप्रबोधजनको धर्माधिकारः पुरः काव्ये सर्वरहस्यवीचिनिचिते श्रीसूक्तरत्नाकरे ।। इति श्रीसूक्तरत्नाकरनामनि महाकाव्ये धर्माधिकारोऽयं प्रथमः संपूर्णः । ग्रंथानं ४३४० ॥ मंगलं महाश्रीः ॥ ७ ॥ ७ ॥ शुभं भवतु ॥ * अन्यं पत्रत्रयं शीर्णम् । २,४८,११० इत्येतानि पत्राणि न सन्ति । 18
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy