SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ "140 Pattan CATALOGUE OF MANUSCRIPTS कर्पूरी च तथा पद्मसिंहजा भावसुंदरी । कीर्तिश्रीगणिनीपादौ द्वाभ्यामाराधितौ मुदा ॥ १५ ॥ न्यायोपात्तस्य वित्तस्य फलं धर्मे नियोजनं । अनय॑स्येव रत्नस्य किरीट-कटकादिषु ॥ १६ ॥ परोपकारात् त्वपरो न कश्चिदत्रास्ति धर्मो भुवनत्रयेपि । श्रुता ... स्थं ... व्याख्यायमानं दुरितावसानं ॥ १७ ॥ श्रीमत्कुलप्रभगुरोराकण्येवं विशुद्धमुपदेशं । मोहारिकदनकालः श्रीपालो धर्मसुविशालः ॥ १८ ॥ दुःप्रतिकारौ पितराविति च ज्ञात्वा पितुः सुकृतहेतोः । अजितादिशीतलांतं सुपुस्तकं लेखयामास ॥ १९ ॥ चतुर्भिः कलापकं । त्र्यग्रत्रयोदशशते शरत्सु राज्ञः श्रीविक्रमाद् विधियुतं सुधिया च तेन । व्याख्यापितं च सुकुलप्रभसूरिपट्टलक्ष्मीविशेपकनरेश्वरसूरिपार्थात् ॥ २० ॥ यावत् तारकचक्रघर्घरीधरो दिक्कुंभिशेलूपवान् मेरुश्चारुनटः प्रताडयति तत् ज्योत्स्नालतातंतुभिः । वध्वा व्योममृदंगकं रवि-शशिप्रोद्यत्पुटद्वंद्वकं - तावन्नंदतु पुस्तकोयमसकृद् व्याख्यायमानो बुधैः ।। २१ ॥ Colophon: संवत् १३०३ वर्षे कार्तिकशुदि १० रवावयेह श्रीभृगुकच्छे ठ० सउधरेण पुस्तकं लिखितमिति ॥ २१०, वासुपूज्यचरित्र by चन्द्रप्रभोपाध्याय. प. ३१२; अपूर्ण १६३४२" Beginning:- नमः श्रीवासुपूज्याय ।। सुहसिद्धिवहुवसीकरणपञ्चला जस्स नामवन्ना वि । भवियाण सिद्धमंतक्खर व सो जयउ पढमजिणो ॥१॥ कलिकालवियंभिरमोहि(ह)तमच्छाइए जए जस्स । रविबिम्ब पिव विप्फुरइ तित्थमिह नमह तं वीरं ॥२॥ पणयजणकप्परुक्खंकुर वि(ब) सिवपहपयासदीव व्व। . कमनहकिरणा रेहंति जस्स तं नमह जिणनिवहं ॥ ३ ॥ दिसिवहुमुहसीमंते सुतणुपहा जस्स जहथाम । कुंकुम-सिंदूर-पसाहणाइं सो जयउ वसुपुज्जो ॥ ४ ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy