SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ सं. प्राकृतापभ्रंशादिभाषासु विविधविषयेऽप्रसिद्धा ग्रन्थाः। ध्याकरणे। 'कातन-वृत्ति-पञ्जिका। त्रिलोचनदासः। ---- उद्द्योतः। त्रिविक्रमः । [ले. सं. १२२१ कातन्त्रोत्तरम् । विजयानन्दः । [ले. सं. १२०८ (?) 'सिद्धहेम-शब्दानुशासन-लघुवृत्त्यवचूरिः पं. धनचन्द्रः । "प्राकृतप्रबोधः । पं. नरचन्द्रः। 'मलयगिरि--शब्दानुशासनम् । मलयगिरिः । शब्दब्रह्मोल्लासः (?) उदयप्रभः । उक्ति-व्यक्तिः । दामोदरः -- - विवृतिः । भाषायाम् । आहारविशुद्धिः (प्रा. गू.) कलानिधिः ( मराठी ) वैजनाथः। काव्ये । 'तिलकमञ्जरीकथा-टिप्पनम् । शान्तिसूरिः । "विक्रमाङ्काभ्युदयम् । सोमेश्वरः ( भूलोकमल्लः) 'शिशुपालवध-टीका (सन्देह विषौषधिः) वल्लभदेवः । नाटके। 'रघुविलासनाटकम् । रामचन्द्रसूरिः। १ अनर्घराघवनाटक-टिप्पनम् (रहस्यादर्शः) देवप्रभसूरिः । अलङ्कारे। 'सरस्वतीकण्ठाभरण-वृत्तिः (पदप्रकाशः) आजडः । काव्यप्रकाश-सङ्केतः (काव्यादर्शः) भट्टसोमेश्वरः । __ १ कातन्त्रापरनामकलापक-चतुष्काख्यात-कृवृत्तिर्दुर्गसिंहकृता । कातन्त्रचतुष्काख्यात-कृत्पञ्जिका त्रिलोचनदासकृता दौर्गसिंहवृत्तिविषमपदव्याख्यारूपा। २ 'कातन्त्रोत्तरं विद्यानन्दापरनामकं समासप्रकरणं यावत् विद्यानन्दसू. कृ. व्या. ।' वृ. ३ 'हैमचतुष्कगृत्ति-अवचूरिः २२१३ ।' दृ. ४ 'प्राकृतरूपसिद्धिः हैमप्राकृतवृत्त्यवचूरिरूपा मलधा. पं. नरचन्द्रकृता प्राकृतप्रबोधवाच्या १६०० ।' बृ. ५ 'मुष्टिव्याकरणं मलयगिरिकृतम् ।' बृ. ६ 'तिलकमञ्जरीकथा धनपालकृता चम्पूरूपा वर्णनसारा ।-टिप्पनकं शान्त्याचा:यं १२०० ।' वृ. ७ विक्रमाङ्काभ्युदयकाव्यम् ।' बृ. ८ 'माघकाव्यटीका वल्लभदेवकृता १२००० ।' बृ. ९ 'रघुविलासनाटकं पं. रामचंद्रकृतम् ।' बृ. १० 'मुरारि-नाटकम् ।-टिप्पनकं देवप्रभसूरिकृतं ७५०० ।' बृ. ११ 'श्रीभोजराजकृतालङ्कारस्य वृत्तिः पदप्रकाशनानी आजडकृता काव्यबन्धादिवाच्या।' इ.
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy