SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ 'काव्य - शिक्षा (विनयाङ्का) काव्य- कल्पलता-विवेकः । छन्दोऽनुशासनम् । 'छन्दोवृत्तिः (अमृतसञ्जीवनी) छन्दोऽनुशासनोद्धारः । वृत्तरत्नाकर - वृत्ति: ( १ ) ( २ ) " 33 पं. श्रीकण्ठः । त्रिविक्रमः । राजनीतिशास्त्रे । कौटलीयराज सिद्धान्तटीका ( नीतिनिर्णीतिः ) | योग्घम: ( मुग्धविलासाङ्गः ) कामशास्त्रे | "शम्भली (कुट्टिनी) मतम् । उत्पातदर्शनम् । गणधरोरा (प्रा.) गर्गसंहिता (ध्वजाध्यायः ) गर्भलक्षणम् । गुर्वादिचारः । 'नाडीवि (सं)चार : ( प्रा. ) नाडीविज्ञानम् (सं.) भूमि - ज्ञानम् (अप. ) मेघमाला ( ? अप. ) वर्षालक्षणम् । “सिद्धादेशः । १३ "पिपीलिकाज्ञानम् (प्रा. ) प्रश्न - व्याकरणटीका ( चूडामणि: ) ( लीलावती ) विनयचन्द्राचार्यः । छन्दःशास्त्रे । वाग्भटः । हलायुधः । दामोदरगुप्तः । ज्योतिर्निमित्तादौ । श्वानरुतम् (प्रा.) (१) गमनागमने (२) जीवित - मरणे 'उपश्रुतिद्वारम् (प्रा.) (छायाद्वारम् (प्रा.) 'ज्योतिर्द्वारम् (प्रा. ) 'नाडीद्वारम् (प्रा.) 'निमित्तद्वारम् (प्रा.) 'रिष्टद्वारम् (प्रा. ) 'शकुनद्वारम् (प्रा.) 'खमद्वारम् (प्रा.) शकुनविचारः ( प्रा. अप. ) शनैश्वरचक्रम् ( अप. ) . १ 'कविशिक्षा बप्पभट्टशिष्य ( ? ) विनयचन्द्रकृता ।' -बृ. २ 'हायुधच्छन्दोवृत्तिर्भगृहलायुधकृता १२३३ ।' नृ. ३ ' वृत्तरत्नाकरो भट्टकेदारकृतः १५० । तद्वृत्तिः श्रीकण्ठकृता ८२० ।' बृ. ४ कुट्टिनीमतकाव्यं सं. दामोदरकृतं १२९० ।' बृ. ५ प्राकृतं पिपीलिकाज्ञानं नाडी संचारज्ञानं च | ६ ‘प्रश्नव्याकरणज्योतिर्वृत्तिः चूडामणिग्रन्थः २३०० ।' बृ. ७ 'सिद्धाज्ञापद्धतिः । वृ. ८ देवतादि ११ द्वारैः कालज्ञानम् ।
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy