SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ No. I. Sanghavi PĀŅĀ 87 प्रामाण्यलक्षणमबाध(ध्य)मनन्य[ मेय]ने(सूत्राभिधानिगलि(दि)तं विशदं यदर्य । मोक्षार्थसाधनपदार्थविधौ पटीयः प्रोक्तं प्रमाणमिह शाब्दमिदं गरीयः ॥ इति श्रीशांत्याचार्यविरचितायां वार्तिकवृत्तौ आगमपरिच्छेदः । सूरिश्चंद्रकुलामलैकतिलकश्चारित्ररत्नांबुधिः सारं लाघवमादधाति च गिरेयों वर्धमानाभिधः । तच्छिष्यावयवः स सूरिरभवत् श्रीशांतिनामाकृत येनेयं विवृतिर्विचारकलिकानामा स्मृतावा[त्मनः] ॥ अवज्ञानं हीने समधिकगुणे द्वेषमधिकं समाने संस्पर्धा गुणवति गुणी यत्र कुरुते । तदस्मिन् संसारे विरलसुजनेपास्तविपया प्रतिश्वा(ठा)शा शास्त्रे तदपि न(च) भवेत् कृत्यकरणं ।। ग्रंथान २८७३ । १२३. त्रिषष्टिशलाकापुरुषचरित्र (नवम पर्व). प. १९६; ११३"-१३ १२४. (१) उपासकदशांग. प. ६-४५ (२) अंतगडदशांग. प. ४६-८४ (३) अणुत्तरोववाइ. प. ८४-९१ (४) प्रश्नव्याकरण. प. ९२-१५२ (५) विपाकश्रुत(अपूर्ण). १२५. तिलकमंजरीटिप्पन by शांत्याचार्य. प. ८३, १४०x२" Beginning: सम्यक् नत्वा महावीरं रागादिक्षयकारणं । उत्पन्नानंतविज्ञानं देवपूज्यं गिरीश्वरं ।। १ ।। तिलकमंजरीनाम्याः कथायाः पदपद्धतिं । श्लेषभंगादिवेपम्यं विवृणोमि यथामति ॥ २ ॥ End: श्रीशांतिसूरिरिह श्रीमति पूर्णतले (ल्ले) गच्छे वरो मतिमतां बहुशास्त्रवेत्ता । तेनामलं विरचितं बहुधा विमृश्य संक्षेपतो वरमिदं बुध! टिप्पितं भोः ! ॥ इदं विधाय यत् पुण्यं निर्मलं समुपार्जितं । तेन भव्या दिवं लब्ध्वा पश्चात् निर्वातु मानवाः ॥ ग्रंथा० पंचाशदधिकं सहस्रं ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy