SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ PATTAN CATALOGUE OF MANUSCRIPTS १२६ (१) द्वयाश्रयकाव्य (प्रा० ) by हेमाचार्य. प. १-७६; १५ ×११" End:-- इति आचार्यश्री हेमचंद्र विरचिते प्राकृते महाकाव्ये अष्टमः सर्गः । समाप्तं च श्रीपृथ्वीचंद्रसूरिशिष्येण हरिचंद्रेण प्रह्लादनपुरे श्रीकुमारपालचरितं नाम प्राकृतद्र्याश्रयमहाकाव्यं । कार्तिकशुदि एकादश्यां खौ समर्थितं । सं० ॥ प्रथमं श्लोकमानं ९५० ।। यादृशं etc. I (२) प्राकृतप्रबोध by नरचन्द्र. प. १-१२७ 88 End:-- इति श्रीमलधारिशिष्य पं० नरचंद्रविरचिते प्राकृतप्रबोधे चतुर्थः पादः समाप्तः । नानाविधैर्विधुरितां विद्युधैः स ( ख ) बुद्ध्या तां रूपसिद्धिमखिलामवलोक्य शिष्यैः । अभ्यर्थितो मुनिरनुज्झितसंप्रदायमारंभमेनमकरोन्नर चंद्रनामा ॥ १२७. (१) चैत्यवंदनचूर्णि (२) वंदनकचूर्णि. (३) प्रत्याख्यानचूर्णि End: - by यशोदेव. १७८; १४३"×११" आवस्सय- पंचासय- पणवत्थूयविवरणानु (शु) सारेण । पञ्चक्खाणसरूवं भणियं जसएवसूरिहिं ॥ Donor's Prasa'sti: प्राग्वाटवंशे प्रवरे पृथिव्यां देदा वरः श्रेष्ठिवरो बभूव । वसाभिधानश्च तद्गजन्मा तस्यापि पोषेत्यभिधस्तनूजः ॥ १ ॥ तस्य च तेजलदेवी जाया पुत्रश्च मलसिंहाख्यः । यो देव - गुरुषु भक्तो झेरंडकनगर मुख्यतमः ॥ २ ॥ तस्य च भार्या साउ धर्मासक्ता सुशीलसंयुक्ता । यस्याश्च मलयसिंहो मोहणदेवी च खलु पितरौ ॥ ३ ॥ तस्याश्च पंच तनया जूठिल - सारंग - जयतसिंहाख्याः । सहिताश्च वेतसिंहाभिधमेघाभ्यां वसुगुणाभ्यां ॥ ४ ॥ पुत्रयस्तथा देउ सारुर्धरणूष्टश्च पांचून । रूडी मातू नाम्नी सप्तैते सुशीलगुणयुक्ताः ॥ ५ ॥ श्रीमतपा गणाधिपसूरि श्रीदेवसुन्दरगुरूणां । उपदेशतोथ सम्यग् धर्माधर्मौ परिज्ञाय ॥ ६ ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy