SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ PATTAN CATALOGUE OF MANUSCRIPTS इति महाराजाधिराजश्रीपरमेश्वरसत्याश्रयकुलतिलकश्री मद् भूलोकमलसोमेश्वरदेवविरचिते महाकाव्ये विक्रमांकाभ्युदयाख्ये जनपदवर्णनं नाम प्रथम उल्लासः । The end is in the margins. १२१. दशवैकालिकलघुटीका by हरिभद्रसूरि. प. २०४; १५ x १३ " १२२. (१) न्यायप्रवेशकव्याख्या by हरिभद्रसूरि. प. १ - २३१३ ४२” Beginning:— 86 End: सम्यग् न्यायस्य वक्तारं प्रणिपत्य जिनेश्वरं । न्यायप्रवेशकव्याख्यां स्फुटार्थां रचयाम्यहं || रचितामपि सत्प्रज्ञैर्विस्तरेण समासतः । असत्प्रज्ञोपि संक्षिप्तरुचिसत्त्वानुकंपया || २ | न्यायप्रवेशक व्याख्ययावाप्तं मया च यत् पुण्यं । न्यायाधिगमसुखरसं लभतां भव्यो जनस्तेन ॥ समाप्ता न्यायप्रवेशटीका । कृतिराचार्य हरिभद्रस्य । ग्रंथप्रमाणमल ( ? नुष्टुप्) च्छं दसां श्लोकशतानि पंचांकतोपि ५०० मंगलं महाश्रीः । (२) न्यायावतारवृत्ति (अपूर्ण). Beginning: (३) वार्तिक. अवियुक्तसामान्य- विशेषदर्शिनं वर्धमानमानम्य | न्यायावतारविवृतिः स्मृतिबीज विवृद्धये क्रियते ॥ १ ॥ प. ३-४ Beginning: End: प. १-२९ हिताहितार्थ संप्राप्ति - त्यागयोर्यन्निबंधनं । (४) वार्तिकवृत्ति ( विचारकलिका) by शांत्याचार्य. प. ४ - १०१ Beginning: नमः स्वतः प्रमाणाय वचः प्रामाण्यहेतवे । जिनाय पंचरूपेण प्रत्यक्षात्यक्ष देशिने ॥ एवं जिनवरकथितं स्त्रीष्वपि मोक्षं न साधु मन्यते । विध्यादिवादिनोपि हि तथापि मिध्यादृशोहीका || एवं सप्तनयां [ बुधेर्जि]नमताद् बाह्यागमा येभवन् स्थित्युत्पादविनाश वस्तुविरहात् तान् सत्यतायाः क्षिपन् । यो बौद्धाव (द) धबुद्धि (द्ध) तीर्थी (र्थि) कमतप्रादुर्भवद्विक्रमो मलो मलमिवान्यवादमजयत् श्रीमल्लवादी विभुः ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy