SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ No I. SANGHAVI Pipa न (स) ध्यायमानौ(नो) विधिना स्याद् विश्वज्ञानकारणं । यतः स एव दैवज्ञः सर्वज्ञः सर्वसिद्धिकृत् ॥ ७६ ॥ विनीताय सुशीलाय गंभीराय महात्मने । शिष्याय गुरुणा देयमास्पदं संपदामिदं ॥ ७७ ॥ प्राणचाराद् विनिश्चित्य स्वस्य भाविशुभाशुभे । अशुभप्रतिघाताय कुर्याद् धर्मोद्यमं सुधीः ॥ ७८ ॥ (१८) विवेकविलास (उ. १-२). प. ११९-१३८ Beginning: धर्मार्थकाममोक्षाणां सिद्ध्यै ध्यात्वेष्टदेवतां । भागेष्टमे त्रियामाया उत्तिष्ठेदुद्यतः पुमान् ॥ १॥ सुस्वप्नं प्रेक्ष्य न स्वप्यं कथ्यमहि च सद्गुरोः । दुःस्वप्नं पुनरालोक्य कार्यः प्रोक्तविपर्ययः ॥ २॥ End: इत्थं किल द्वितीय-तृतीयप्रहरार्धकृत्यमखिलमपि । हृदि कुर्वन्तः सन्तः कृत्यविधौ नात्र मुह्यन्ति ॥ १९१ ॥ सर्वव्यवसायविधिप्रक्रमः समाप्तः । विवेकविलास (उ. ३-५). Incompletc. प. १३८-१७० Beginning: बहिस्तोभ्यागतो गेहमुपविश्य क्षणं सुधीः । कुर्याद् वस्त्रपरावर्त देहशौचादिकं न च ॥ End: पापाः षट्व्यायगाः सौम्यास्तनुत्रिकोणकेंद्रगाः । स्त्रीसेवासमये सौम्ययुक्तंदु [: पुत्रजन्मदः ॥] ११७. श्रावक-द्वादशव्रतकथा (प्रा).* प. १५९ गा. ३५०० ११८. (१) चैत्यवंदनचूर्णि (अपूर्ण). प. ७९; १२३०x१३" (२) प्रत्याख्यानचूर्णि. प. ११० . ११९, त्रुटितग्रन्थपत्रसंग्रह. १२०, विक्रमांकाभ्युदय by सोमेश्वरदेव. प. ८० End:-- * भपूर्णा श्रुटिता। लिटा चीर्णा च ।
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy