SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ PATTAN CATALOGUE OF MANUSCRIPTS सयणागमणं जाणह जलणाए दाहिणाए निवपूयं । नेरईए जलवरिसं वरुणाए धणरिद्धी ॥ २ ॥ वायव्वाए महिलाविणासणं उत्तराए धणलाभो । संभवइ देसभंगो एसाणाए वियाणाहि ॥ ३ ॥ बंभट्ठाणे पुण उद्वियाहिं घरसामिअस्स आरोग्गं । दिढ पिवीलियाहिं सत्तदिणभितरे जाण ॥ ४ ॥ जइ रत्तमुइंगाओ हवंति अहवा उ दीव(स)इ जलंमि । ता होइ दव्वहाणी अह मरणभयं गिहत्थस्स ॥ ५ ॥ चुल्ली जइ देहलीए मूले बहुया उ पिवीलिया हुंति । ता होइ समुचलणं सत्तदिणे घरकुडुंबस्स ॥ ६ ॥ धन्नंमि य धणलाहो अंविलिठाणंमि तह य धणलाहो । घरउवरिं रोगभयं अत्थविणासं पयासंति ॥ ७ ॥ चुल्लीए उट्ठियाओ अग्गिभयं कीडियाउ साहिति । देवउल-चञ्चरेसु देसं गामं विणासंति ॥ ८ ॥ पिपीलिकालक्षणं । (१६) भूमिज्ञान (?) Beginning: खत्तु खणेविणु पूरियइ जइ मट्टी बड़ेइ । निद्धा भूमि सलक्खणी फलु निवसंतह देइ ॥ १ ॥ दर-उद्देही-कोलिय-किमि-कीडा-अलि सप्प । रक्खसभूमि भयावणी घरि न वसिज्जइ व(ब)प्प ।। (१७) नाडीविज्ञान (?). प. ११२-११९ Beginning: नत्वा वीरं प्रवक्ष्यामि देहस्थं ज्ञानमुत्तमं । देहमध्यस्थिता नाड्यो बहुरूपाः सविस्तराः ॥ १॥ ज्ञातव्यास्ता बुधैर्नित्यं त्रिकालज्ञानहेतवे । तासां मध्ये वरास्तिस्रो वाम-दक्षिण-मध्यमाः ॥२॥ Endi तिर्यगूर्वगरेखाभिरष्टाभिरिह निर्मितं । यंत्रमेकोनपंचाशत्कोष्टकं स्थापयेद् बुधः ॥ ७४ ।। ततः सृष्टिक्रमेणैव विन्यसेत् तत्र मात्रि(१)कां । खरचक्रमेकं पूर्वमंते हः स्यादजामिधः ॥ ५ ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy