SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ पिटर्सनमहाशयोऽप्यस्य भाण्डागारस्य प्रेक्षणे कृतप्रयासोऽप्यपूर्णाश एव बभूव । तथा च प्रो. मणिलाल न. द्विवेदी इत एव राज्याद् गतोऽपि निष्फलप्रयत्नोऽजनि महतोऽस्य भाण्डागारस्य निरीक्षणे । तेन निवेदितमेतद्विषये निजानुभूतं विलक्षणमनुमानं चोद्भियते तन्निवेदनात् "संघवीनो पाडो ए नामनो एक भंडार हुं जोइ शक्यो नथी; केमके ते भंडारनी कूची कोई श्रीपूज्य पासे हती ने ते श्रीपूज्य क्यां छे एनी बातमी मली शकी नहि. रावबहादुर रघुनाथरावे ते उघडाववा तजवीज करी पण संघवाळा एम कहेवा लाग्या के ए भंडारनुं तालुं ते श्रीपूज्यनुं छे; ते कांइ गया आव्यानुं कहे तो जवाबदारी कोने माथे रहेशे; एटले ए भंडार उघडाववानो विचार बंध राख्यो हतो. अद्यापि सुधी ते भंडार उघडे तो उघडाववानो प्रयास जारी छे; परंतु जे भंडारो में तपास्या ते उपरथी मारी खातरी थइ छे के, ए भंडारमा कशुं नवं होQ जोइए नहि. केमके फोफळीआवाडाना त्रण भंडार तथा वाडी पार्श्वनाथ अने भाभानो पाडो वगेरे जोतां पुस्तकोनो महोटो भाग सेंकडे ९० टका जेटलो तेनो ते ज होय छे, एम जणायुं छे. वळी संघवीना पाडामां एकलां ताडपत्रो ज छे, कागळे लखेलां पुस्तक नथी; अने मारी पूर्ण खातरी छे के जेटलां ताडपत्र छे ते सर्वनी कागळ उपर नकलो थयेली छे, एटले पण आ भंडारमा कांइ नवं होवानो संभव नथी.xx संघवीनो पाडो न जोयो तेनुं नाम मारी यादीमां नथी." ख. द्विवेदिनोपरि निदर्शितमनुमानं न सम्यगासीदिति ज्ञास्यतेऽस्या विशिष्टायाः सूच्या विलोकनेन । मुख्यभाण्डागारस्यास्य प्राक् सूचिताभ्यः ४३४ पुस्तिकाभ्यः कतिचिदन्यत्र सूर्यपुरादौ हृता गता वा श्रूयन्ते इत्यत्र ४१३ पुस्तिकानां परिचयः कारितः । अस्य भाण्डागारस्य कार्यवाहक इदानीं जैनसङ्घस्थः श्रेष्ठी ‘पन्नालाल छोटालाल पटवा' इत्यस्य वंशजः । २ खेतरवसी-एतन्नामकस्थानस्थितः ७६ ता. पुस्तिकासमृद्धोऽयं भाण्डागारः । गा. प्राच्यग्रन्थमालायां प्रसिद्ध रूपकपटकमेतद्भाण्डागारीयादर्शाधारेण । अस्य व्यवस्थापकः 'श्रेष्ठी गभरुचंद वस्ताचंद' अचिराद् दिवं गत इत्यन्ये निर्वहन्ति तदीयं कार्यभारम् । . ३ सङ्घ-भाण्डागार:--'फोफलीआ वाडा, वखतजी शेरी' संज्ञकस्थानस्थोऽयं महान् भाण्डागारः । प्रो. पी. पिटर्सनमहाशयेनात्रत्यानां ७६ ताडपत्रीयपुस्तिकानां (प्रायः शतद्वयाधिकप्रतीनां) परिचयः स्वकीये पञ्चमरिपोर्टपुस्तकेऽकारीति प्रायोऽवशिष्टानां तत्र परिचायितानामप्यत्युपयोगिनीनां च कियतीनां संमील्य ७० ता. पुस्तिकानामुल्लेखः ख. दलालेनात्र ध्यधायि । अत्र १३७ ता. पुस्तिक्लः सन्ति, ताश्च सह मेलनेन न्यून
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy