SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ 247) 73 No I. SANCHIAVI PADA अंगोद्वर्तनवर्तिकशशिकला स्नानोदकं चामृतं कृत्वा यन्मुखधानि लोलरसनादोलाविलासे रतः । वाचं स्वां तांडवितस्मितां चलतया पुंसां हरते मनः स श्रीमान् गुणरत्न सूरिरभवत् तत्पट्टलक्ष्मीगृहं ॥ ९॥ अस्त्रं (अं)ति सस्पृहं यासां पिन्याकनाकिनो विधुं । तासां यस्य गिरास्वादविदक्केच्छतु नाकिनां ॥ १० ॥ श्वेतांशुना त्रिजगदंगणजागरूक___ भासो यदीययशसः प्रतिवेशिनेव । धिग(क) क्षीयते कलयता कलुपत्वमंत >पाकरः क सहतेभ्युदयं परेपां ? ॥ ११ ॥ सिंहासनी(ने?) यदीयशेप्रबु... णश्वरं कुमुदिनीकुमुदेक्षणाय । पार्थेषु यस्य विलसंति समस्तशुभ्रसाम्राज्यमंगलसिताक्षतभानि भानि ॥१२॥ येषामुदात्तवृत्तानां पादांतेवासितां श्रिताः । लभंते लघवोप्युच्चैगौरवं गौरकीर्तयः ॥ तेषां प्रसादसंरंभा[ज जीर्यजाइयेन सोजसा । एतद् व्यधायि शिष्येण श्रीसर्वाणंदमुरिणा ।। राजा यावदसावुदारचरितः संलक्ष.........च्छलद् यावद्या(ध्या?)मलकालचित्रकमहौषध्याः प्रभावादिव । अक्षय्यैयर्वस्तुभिः कीर्तिवसुधामासागरामादरात् तावद् नंदतु नंदसुप्रदमदः श्रीमच्चरित्रं विभोः ॥ ............दितपोधनानां वीरस्य वीरस्य च ठक्कुरस्य । साहाय्यकादिंदुनिधीनव...चरित्रं धवलककेदः ॥ १६ ॥ Colophon:-- संवत् त्रयोदशपट्...त्तरवर्षे श्रा० शुदि द्वितीया शुक्रवारे सम्बीग्रामे ध्रुव नागार्जुनसुतलूणाकेन श्रीपार्श्वनाथचरित्रं परिपूर्णपुस्तकं सावधानेन लिखितं । भन etc. यादृशं etc. १०९. सिद्धहेमलघुवृत्ति (पंचम अध्याय). प. १४९; १५३०४२" ११०. प्रवचनसारोद्धारवृत्ति. प. ३१८; १५"४२” This codex contains a large Prasasti of 21 verses but as the last folios are wormeaten it is not possible to reproduce the verses completely.
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy