SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ PATTAN CATALOGUE OF MANUSCRIPTS १०७. उत्तराध्ययन. प. १४८; १४”×२" १०८. पार्श्वनाथचरित्र ( o ) by सर्वानंद. प. १५६-३४५; १८३”×२* End: 72 इत्याचार्यश्री सर्वानंदरचिते श्रीपार्श्वनाथचरिते महाकाव्ये श्रीपार्श्वनाथविहारवर्णनो नाम पंचमः सर्गः । बभूव भूवल्लभवंयपादः प्रधानधर्मा गणभृत्सुधर्मा । स्वं सान्वयं वीरजिनेश्वरोऽपि शिष्यैर्यदीयैः प्रतिपद्यते स्म ॥ १ ॥ विद्याद्याः (याः) सदनं तदन्वयपयोराशी पुरासीदथ बीजं श्रीजयसिंहसूरिरतुलक्ष्माचक्रशक्रस्तुतः । किं चित्रं ममतुर्यदीयहृदयोत्संगे कुरंगेक्षणा स्तन्वंग्योपि गुणालिमालिनि ममौ नास्मिन्ननंगेपि यत् ॥ २ ॥ कदाचिदिदौ नलिने कदाचिल्लोलस्वभावे सति ध्रुवं । रुह स्पर्धितुमध्युवास स्थिरस्वभावैव यदाननं गा ( ने गौः) ॥ ३ ॥ श्रीचंद्रप्रभसूरिरद्भुतभवाकूपारपारंगमो रंगन्मोह महाकरिव्ययहरिस्तत्पट्टभूषाभवत् । आस्यं ... यस्य विभावरीविभुविभापीयूषपेयैर्गवां सूरिर्दूरयति स्म भस्मित ( वचः ? ) स्तोमे न कस्य क्कुमं ? ॥ ४ ॥ स्फीतानां नवकल्प संकलितयद्व्याख्यानजल्पाश्रयविश्रामालय वैभवं नवमित (तैः ) पीयूपकुंडैर्दधे । रंगन मंगलदीपविभ्रमभरं यत्र श्रयन्ते वरा रक्षापन्नगमौलिरत्नरुचयस्त्रस्यत्तमः संचयाः ॥ ५ ॥ शिष्यस्तस्याथ पाथोनिधिपरिधिधरारत्नसद्धर्मघोषः सूरिः श्रीधर्मघोषः समजनि जनितदृष्टिपीयूषवृष्टिः । संकीर्ण शर्कराभिः प्रवचनवचनैः स्वादयंतो यदीय व्याहारैर्हारहूराम... धुरमधुकेन (मधुरमधुमधुकोन ?) तापव्यपोहं ॥ तत्पट्टप्राच्यपृथ्वीधरशिषरहरि शीलकल्लोललीला मीलत्कामाभिकीलः समभवद्भवशीलभद्रो मुनींद्रः । तद्विजातयातव्यतिकरमकरोत् तत्क्षणक्षिप्तमोह प्रत्याकारेण कामं विलसदसि सह तीव्रतेन तेन ॥ ७ ॥ अधिदैवतं सुधाया जगति चकासांचकार यद्वचनं । यात्रावाद्यमिवामृतभासं प्रास्त्रं (अं) ति मरुतोपि ॥ ८ ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy