SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Pattan CATALOGUE OF MANUSCRIPTS सद्वृत्तपर्वपरिपूरिततुंगगात्रः पात्रं श्रियां विमलमूलकलाविलासः । यो धर्मसद्गुणविधिः स चिरं तनोतु श्रीमालवंशः...... The wife of Sāwantasiinha of Srimālavams'a donated the MS. १११. अभिधानचिंतामणिनाममालाटीका by हेमचन्द्र. End: इत्याचार्यश्रीहेमचंद्रविरचितायां स्वो......चिंतामणिनाममालाटीकायां सामान्यकांडः षष्ठः......यमभिधानचिंतामणेर्नाममालायाष्टीका । छ । ११२० । एवं सर्वसंख्या १०००० यादृशं etc. Colophon: संवत् १३३७ वर्षे वैशाखशुदि ५ गुरौ अद्येह अणहिलपाटके महाराजाधिराजश्रीमत्अर्जुनदेवकल्याणविजयराज्ये तत्पादपद्मोपजीविनि महामात्यश्री...दवे प्रवर्तमाने महाराजकुमरश्रीसारंगदेवेन भुज्यमानमुद्गवद्यां महंश्रीमहिपालप्रभृतिपंचकुलप्रतिपत्तौ पूज्यपरोत्तमपरमपूजार्चनीयप्रभुश्रीनरचंद्रसूरिप्रतिष्ठितप्रभुश्रीमद[न]चंद्रसूरितत्पट्टप्रतिष्ठितप्रभुश्रीमलय......चरणचंचरीकेन पं. सहजकीर्त्तिना आत्मपठनार्थ अभिधानचिंतामणिनाम...लिखापिता । ११२. (१) कल्पसूत्र (मूल). प. ११४ End: ___ एकाक्षरगणनया ग्रंथाग्रमानमिदंएकः सहस्रो द्विशतीसमेतः श्लिष्टस्तथा पोडशभिर्विदंतु । कल्पस्य संख्या कथिता विशिष्टा विशारदैः पर्युषणाभिधस्य ॥ ग्रं. १२१६ । छ । मंगलं महाश्रीः । (२) कालकाचार्यकथानक (प्रा०). प. ११५-१३६ Beginning: पडिसिद्धं पि कुणतो आणाए देस-खित्त-कालस्स । सुज्झइ विसुद्धभावो कालयसूरि व जं भणियं ॥ तथाहि- नामेण धरावासं अत्थि पुरं जत्थ सवभयमुक्के । वेसमणेणं नासीकय व दीसंति धणनिवहा ॥ End:इति श्रीकालि(ल)काचार्यकथानकं समाप्तं । ग्रंथानं गाथा १५० ७......... (३) वैजनाथकलानिधि (मराठी) Paper Manuscript प. ११५; ११०४२" कालस्स। ".. . "
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy