SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ No I. Sanghvi PĀDĀ सुराष्ट्रासु । एकविंशतिः सहस्राणि लाटदेशः । सप्ततिः सहस्राणि गूर्जरो देशः । परितश्च । अहट्ट लक्षाणि ब्राह्मणपाटकं । नव लक्षाणि डाहलाः । अष्टादश लक्षाणि द्विनवत्यधिकानि मालवो देशः । षट्त्रिंशल्लक्षाणि कन्यकुब्जः । अनंतं उत्तरापथ दक्षिणापथं चेति । प. ७१ उद्दामद्र विडद्रुमैकपरशु टाटवीपावको ___ वल्लवंगभुजंगराजगरुडो गौडाब्धिकुंभोद्भवः । श्रीमद्गुर्जरराजकुंजरहरिः कीरांधकारार्यमा कांबोजांबुजचंद्रमा विजयते भोजो दिशां जित्वरः । वौ (चौ)डः क्रोडं पयोधेर्विशति निविशते रंध्रमंध्रो गिरीणां कर्णाटः पट्टबंधं न भजति भजते गूर्जरो निर्झराणि । चेदिलेलीयते स्म क्षितितलतिलकः कन्यकुब्जोऽथ कुजः भोजस्त्व(ज! त्व)त्तंत्रमात्रप्रसरभरभयव्याकुलो राजलोकः ॥ कोणे कोंकणकः कपाटनिकटे लाटः कलिंगोंगणे द्वारे गूर्जरनूतनो मम पिताप्यत्रोपितः स्थंडिले । इत्थं नाथ ! विवर्धते निशि मिथः प्रत्यर्थिनां प्रस्त(स्व)रः ॥ ५. १०५ कविप्रौढोक्तिमात्रनिःपन्नोपमा यथा । यथा घंटामाघः, छत्रभारविः, दीपिकाकालिदासः, यमुना त्रिविक्रमः, धनपालारघट्ट इत्यादि । प. १०६ इति लोकव्यवहारं गुरुपदविनयादवाप्य कवि[:] सारं । नवनवभणितिश्रव्यं करोति सुतरां क्षणात् काव्यम् ॥ इत्याचार्यश्रीविनयचंद्रविरचितायां काव्यशिक्षायां विनयांकायां लोककौशल्यो नाम तृतीयः परिच्छेदः। प. १२९ मंत्रे सारस्वतं सारमुपमा स्यादलंकृतौ । भोज्ये दध्योदनं सारं सर्वर्तुषु च माधव ! ॥ सद्ग्रंथनिर्मिती व्यास-वाल्मीकि-श्रीत्रिविक्रमाः । धनंजयः कालिदासो माघो भारविरित्यपि ॥ बाणो गुणाढ्योभिनंदिः(दः) श्रीहर्षो भोजभूपतिः । सुबंधुर्धनपालश्च वील्हणो राजशेष(ख)रः ॥ अथ जैनाः । भगवान् गौतमस्वामी श्रीशय्यंभवसूरिराद ।
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy