SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ 48 PATTAN CATALOQUE OF MANUSCRIPTS वसूक्तप्रेषणं दिक्षु परसूक्तपरिग्रहः ॥ ...परित्यागः संतोषः सत्त्वशीलता ॥ १४ ॥ अयाचकत्वमप्राम्यं पदालापः कथास्वपि । ............त्पादने यत्नः साम्यं सर्वसुरस्तुतौ । पराक्षेपसहिष्णुत्वं गांभीर्य निर्विकारता ॥ १६ ॥ अविकत्थनता दैन्यं परेषां नष्टयोजनं । पराभिप्रायकथनं परसादृश्यभाषणं ॥ १७ ॥ सप्रसादपदन्यासः ससंवादार्थसंगतिः । निर्विरोधरसव्यक्तियुक्तिप्ससमासयोः ॥ १८ ॥ प्रारब्धकाव्यनिर्वाहप्रवाहचतुरो गिरां । शिक्षाणां शतमित्युक्तं रविप्रभगणेश्वरैः ॥ १९ ॥ कस्यापि जाति-द्रव्य-गुण-क्रियादेविद्यमानस्यार्थस्य गुंफः । तत्र जातियथा मालत्या वसन्ते, पुष्प-फलस्य चंदनद्रुमे । प. ५ षष्ठं गुरु विजानीयादेतदपि यथा श्रीपार्श्वचरित्रे 'इतश्च गुणधवलः' इति । प.६० चतुरशीतिर्देशाः। गौड-कन्यकुब्ज-कौलाक-कलिंग-अंग-वंग-कुरंगआचाल्य(?)-कामाक्ष-ओडू-पुंड्र-उडीश-मालव-लोहित-पश्चिम-काछ-वालभसौराष्ट्र-कुंकण-लाट-श्रीमाल–अर्बुद-मेदपाट-मरुवरेंद्र-यमुना-गंगातीर-अंतर्वेदि -मागध-मध्यकुरु-डाहल-कामरूप-कांची-अवंती-पापांतक-किरात-सौवीरऔसीर-वाकाण-उत्तरापथ-गूर्जर-सिंधु-केकाण-नेपाल-टक्क-तुरष्क-ताइकारबर्बर-जर्जर-कीर-काश्मीर-हिमालय-लोहपुरुष-श्रीराष्ट्र-दक्षिणापथ-सिंघलचौड-कौशल-पांडु-अंध्र-विंध्य-कर्णाट-द्रविड-श्रीपर्वत-विदर्भ-धाराउर-लाजी -तापी-महाराष्ट्र-आभीर-नर्मदातट-दी(द्वी)पदेशाश्चेति । ___ प. ६१ हीरुयाणी इत्यादि षटुं । पत्तनादि द्वादशकं । मातरादि चतुर्विंशतिः। वडू इत्यादि षट्त्रिंशत् । भालिज्जादि चत्वारिंशत् । हर्षपुरादि द्विपञ्चाशत् । श्रीनारप्रभृति षट्पंचाशत् । जंबूसरप्रभृति षष्टिः । प(व?)डवाणप्रभृति षट्सप्ततिः । दर्भावतीप्रभृति चतुरशीतिः । पेटलापद्रप्रभृति चतुरुत्तरं शतं । ष(ख)दिरालुकाप्रभृति दशोत्तरं शतं । भोगपुरप्रभृति षोडशोत्तरं शतं । धवलक्ककप्रभृति पंचशतानि । माहडवासाचं अर्धाष्टमशतं । कौंकण[प्रभृति ] चतुर्दशाधिकानि चतुर्दशशतानि । चंद्रावतीप्रभृति अष्टादश शतानि । द्वाविंशतिशतानि महीतदं। नव सहस्राणि
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy