SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ पढर . No I. Sanghavi Pada पढमक्खरनिप्पन्ना... ........................तं ध्यायन्ति योगिनः । कामदं मोक्षदं चैव ओंकाराय नमो नमः ॥ देवता हि त्रिधा...समुचिता नीतिशास्त्रे नृपस्य समुचितेष्टा सरस्वती। शब्दार्थों सगुणौ काव्यं तन्मुदे यशसेऽथवा । तञ्च [वृद्धोपदेशेभ्यः शिक्षाणां वशतो भवेत् ।। ताश्चेमाः-सहवासः कविवरैर्महाकाव्यस्य चर्चणम् । आर्यत्वं मुजने मैत्री सौमनस्यं सुवेषता ॥ १ ॥ नाटकाभिनयप्रेक्षाशृंगारालिंगता मतिः । कवीनां संगमे दानं गीतेनात्माधिवासनम् ॥ २॥ लोकाचारपरिज्ञानं विचित्राख्यायिकारसः । इतिहासानुसरणं चारुचित्रनिरीक्षणं ॥ ३ ॥ शिल्पिनां कौशलप्रेक्षा वीरयुद्धावलोकनं । शोक-प्रतापश्रवणं स्मशानारण्यदर्शनं ॥ ४ ॥ अतिनां पर्युपासा च नीडायतनिसेवनं । मधुरस्निग्धमशनं धातुसाम्यमशोकता ॥ ५ ॥ निशाशेषप्रबोधश्च प्रतिभा स्मृतिरादरः । सुखासनं दिवाशय्या शिशिरोष्णप्रतिक्रिया ॥६॥ स्वालोकः पत्रलेख्यादौ गोष्ठी-प्रहसनज्ञता । प्रेक्षा प्राणिस्वरूपाणां समुद्रादिस्थितीक्षणम् ॥ ७ ॥ रवींदुभारकलनं सर्वर्तुपरिभावनम् । जनसंघाभिगमनं देशभापोपजीवनम् ॥ ८ ॥ आधानोद्धरणप्रज्ञाकृतसंशो........... अट्ट(?)पूजा निजोत्कर्षे परोत्कर्षविमर्शनम् ॥ आत्मश्लाघा-स्तुतौ लज्जा परश्लाघा...... । परोन्मेषजिगीषा च व्युत्पत्त्यै सर्वशिष्यता ॥ ११ ॥ पाठस्यावसरज्ञता श्रोतृ......चित्ता... ...पदेशविशेषोक्तिरदीर्घरससंगतिः ।
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy