SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ PATTAN CATALOGUE OF MANUSCRIPTS किंच। आकिंचन्यवतापि याचकजनो येन स्वतुल्यः कृतः कारुण्यं विविधोपसर्गजनकेप्युच्चैर्दधे दुर्जने । एकेनाप्यखिला परीषहचमूः सोपद्रवा द्राविता श्रीसिद्धार्थनरेंद्रनंदनजिनोव्याद् वः स वीरनिधा ॥ २४ ॥ ५८. (१) सूक्ष्मार्थविचारसारविवरण (प्रा०). मू. जिनवल्लभगणि. . *प. ११९; १३°४२१" Beginning: जिणवल्लभगणिना(णा) संदब्भियस्स सुहुमवियारसारसंतियस्स दिवड्डसयगाहापमाणत्तेण य गू(क)ढदिवसयनामगस्स पगरणस्स विवरणं वन्नइस्सामि । (२) कथासंग्रह (अष्टादशपापस्थानके प्रा०). प. ८३ अपूर्ण Beginning: ___पाणिवहालियअदत्तगहणमेहुणपरिग्गहो etc. ५९. काव्यशिक्षा by विनयचंद्र. पि. १७७; १३३°४१३" Beginning: नत्वा श्रीभारती देवीं बप्पभट्टिगुरोगिरा। काव्यशिक्षा प्रवक्ष्यामि नानाशास्त्रनिरीक्षणात् ।। विद्वन्मानितया नैव नैव कीर्ति............ । किंतु बालावबोधाय शास्त्रादेनां लिखाम्यहम् ॥ २ ॥ भलेशब्दव्याख्या । आद्या शक्तिरसौ परा भगवती कुब्जाकृतिं बिभ्रती रेषा(खा)व्याज......द्वदतीनपदा व्योमान्तविद्योतिनी । प्रेक्ष्या पुस्तकमातृकादिलिखिता कार्येषु च श्रूयते . देवी ब्रह्ममयी पुनातु [ ] सिद्धिः भले विश्रुता ॥ सिद्धचक्रस्य प्रथमं, अकारादि हपर्यन्तम् । ओं नम इत्यादि । ओंकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा ॥ अरिहंता असरीरा आयरिया चेव उवज्झाया मुणिणो । * अन्तिमपत्रहीना। अन्त्यद्वादशपत्रहीना ।
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy