SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ End: No I. SANGHAVI PADA इयं पर्युषणाकल्पपुस्तिका स्वस्तिकारिणी । लिखिता हरिपालेन स्वमातृश्रेयसे ततः ॥ १९ ॥ प्रतिवर्षं गुरुहर्षं संघेन श्रूयमाणशब्दार्था । मुनिवृंदवाच्यमाना नंदतु वरपुस्तिकांतर्गता ॥ २० ॥ (२) पर्युषणाकल्पटिप्पन. प. १-१८१; १३३x२३” चंद्रकुलांवरशशिनश्चारित्र श्रीसहस्रपत्रस्य । श्री शीलभद्र सूरेर्गुणरत्नमहोदधि ( : ) शिष्यः || अभवद् वादिमदहरः पट्तकांभोज बोधनदिनेशः । श्रीधर्मघोषसूरिर्वोधित शाकंभरीभूपः ॥ चारित्रांभोधिशशी त्रिवर्गपरिहारजनितबुधहर्षः । दर्शितविधिः शमनिधिः सिद्धांत महोदधिप्रवरः ॥ ३ ॥ बभूव श्रीयशोभद्रसूरिस्तच्छिष्यशेखरः । तत्पादपद्ममधुपोभूत् श्रीदेवसेनगणिः ॥ ४ ॥ टिप्पनकं पर्युपणाकल्पस्यालिखदवेक्ष्य शास्त्राणि । तच्छिष्य ((पद्म)कमलमधुपः श्रीपृथ्वी चंद्रसूरिरिदं ॥ ५ ॥ st द्यपि न स्वधया विहितं किंचित् तथापि बुधवर्गैः । संशोध्यमधिकमूनं यद् भणितं स्वपरबोधाय || ६ ॥ श्रीपर्युपणाकल्पटिप्पनकं । 37 Colophon: संवत् १३८४ वर्षे भाद्रवा शुदि १ शनौ अग्रेह स्तंभतीर्थे वेलाकूले श्रीमंचलगच्छे श्रीकल्पपुस्तिका तिलकप्रभागणिनीयोग्या महं. अजयसिंहेन लिखिता । मंगलं महाश्रीः । देहि विद्यां परमेश्वरि ! | शिवमस्तु सर्वजगतः । ५०. सरखतीकंठाभरणवृत्ति ( पदप्रकाश ) by आजड. २ - ३०५ * Beginning:— इति (ह हि ) शिष्टशिरोमणि - निखिलनिरवद्यविद्यानिर्मले (म)ण पूर्व प्रजापतिप्रचंडभुजदंडपराक्रमार्जितचतुरशीति बिरुदप्रकाशित स्वकृतग्रंथसमाजः श्री भोजराजः शास्त्रारंभे 1 'मध्ये कियन्ति पत्राणि न सन्ति ।
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy