SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ २ PATTAN CATALOGUE OF MANUSCRIPTS इय छन्भेयविभत्ति पवंचियं अमरचंदसूरीहिं । निसुणंताणं जायइ उम्मेसो नाणलेसस्स ॥ ४१ ॥ ___ इति विचारमुखप्रकरणं समाप्तं । ४९. (१) कल्पसूत्र. प. १२०-१६९ (१६८ तमं पत्रं न) End: इति श्रीकालिकाचार्यकथानकं समाप्तं । शतानि त्रीणि चैतानि पट्यधिकानि वै । कथानकस्य कथिता संख्या संख्यावतां मते ॥ १ ॥ Colophon: सं. १३३५ वर्षे आपाढशुदि गुरौ प्रह्लादनपुरे लिखितः । Beginning of the donor's Pras'asti ऊकेशान्वयशाखिनि स्फुरदुरुच्छायानपायश्रिया शौराणीति फलाभिलापिभिरलं............माश्रिता विश्रुता । एतस्यामभवद् भवस्थितिहृति श्रीजैनपादांबुजे भुंग........Illegible........ सुतो महणसिंहोस्ति तयोः सुगुरुभक्तिमान । स्थिरदेवामिधानेन पष्ठो गुणधरांगभूः । देपालप्रमुखाः पुत्रास्तस्य थेहीसमुद्भवाः ॥ १२ ॥ सप्तमो हर्पदेवोस्ति हर्षदेवी ह] हर्पदा । तस्य पत्नी ततः पुत्रा नरसिंहादयो यथा ॥ १३ ॥ धांधूनामाभवद् भ्राता कनीयान् गुणधरस्य च । षेढाभिधानस्तत्पुत्रः पवित्रो धर्मकर्मणा ॥ १४ ॥ इमा दुहितरस्तिस्रो जाता गुणधरस्य च । कर्मिणिः प्रथमा तत्र लष्मिणि हरिसिणिस्तथा ॥ १५ ॥ अथ गुरुक्रमः॥ वादिचंद्रगुणचंद्रविजेता विग्रहक्षितिपबोधविधाता। धर्मसूरिरिति नाम पुरासीत् विश्वविश्वविदितो मुनिराजः ॥ १६ ॥ आनंदसूरिशिष्यश्रीअमरप्रभसूरिदेशनां श्रुत्वा । हरिपालाभिधपुत्रः कुलचंद्रस्येति चिंतितवान् ॥ १७ ॥ चपलाचपला लक्ष्मीः स्थिरस्थाननियोगतः । मतिमंतः प्रकुर्वति गुर्वतिकमुपागताः ॥ १८ ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy