SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ 30 PATTAN CATALOGUE OF MANUSCRIPTS जेण विमोहिउ वहइ जणु गरूयउ भूसण-भारु तं जोयणु सुरवा(चा)उ जिह खणि चंचलु सुवियारु । वियसिउ कमलु सुसोहि उ लोयणु चंदसमाणु जणमणमोहणु भवियहु भावहु निरु तारुन्नं संज्झ जेंव खणमिन्तरवन्नं ॥ ३ ॥ जे सत्ता जिण-साहुकिच्चकरणे [भव्वे] पहाणे तवे भव्वे सुव्वयसेवियंमि घरिए सज्झाय-ज्झाणज्जणे । तेसिं निच्चपरोवयारकिरियं सारं सुलद्धं परं मन्ने दुन्नयसुन्नपुनचरियं तारुन्नयं धन्नयं ॥ ४ ॥ End: संसारु अणिचउ दुहनिम्भिव्य(ण)उ परियाणेविणु भवियजणु । जिणधम्मु चउविहु सुहसिरिकुलगिहु सेवहु अणुदिणु सुद्धमणु ॥८५।। जिणसासणि लीणा घउगइरीणा भावणसारु जि संभरहिं । सुहसंतिपहाणा मुनिवरराणा ताह गुणथुइ फुड करहिं । इति भावनासारप्रकरणं समाप्तं । (४) थेरावली(प्रा०). प. १११-१२० (५) ऋषभपंचाशिका(प्रा. गा. ५०) by धनपाल. १२०-१२८ २६. सिद्धहेमलघुवृत्ति(अवचूरि त्रुटित जीर्ण). प. १२० (?); ११०x१३" २७. सिद्धहेमलघुवृत्ति by हेमचन्द्राचार्य. (अ. ३३-५). २-२०१; १४०x११" End:-- इत्याचार्यश्रीहेमचंद्रविरचितायां सिद्धहेमचंद्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्ती पंचमस्याध्यायस्य चतुर्थः पादः । Colophon: संवत् १२२१ वर्षे माधवदि बुधे अद्येह आशा श्रीविद्यामठे लघुवृत्तिपुस्तिका पंडितवयरसीकेनालेषि(खि) । शुभं भवतु लेखक-पाठकयोः । २८. योगशास्त्रविवरण(स्वोपज्ञ) by हेमचन्द्राचार्य. १८३; १५"४२" (४-१२ प्रकाश) अं. १३०० २९. ज्ञानपंचमीकथा(प्रा.) by महेश्वरसूरि. २०७; १३३"४२" Incomplete at the end,
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy