SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ No. I. SANGHAVI Pāpā 31 ३०. नवपदलघुवृत्ति (श्रावकानंदी). प. १२५; १४°४२" ३१. योगशास्त्रान्तरश्लोकसंग्रह. प. ८५; १३°४२ ३२. उत्तराध्ययन. प. १३९; १४३०४२ Colophon:- संवत् १२३२ फाल्गुनिशुद्धि ५ सोमे। ३३. सिद्धहेमलघुवृत्ति (अ०३३-५) by हेमाचार्य.प.१४०; १९०४२" ३४. (१) नीतिवाक्यामृत by सोमदेव. ९५; १४०x१३" End: इति सकलतार्किकचूडामणिचुवितचरणस्य पंचपंचाशन्महावादिविजयोपार्जितोर्जितकीर्तिमंदाकिनीपवित्रितभुवनस्य परमतपश्चरणरत्नोदन्वतः श्रीमन्नेमिदेवभगवतः प्रियशिष्येण वादीद्रकालानलश्रीमन्महेंद्रदेवभट्टारकानुजेन स्याद्वादाचलसिंह-तार्किकचक्रचक्रवर्तिवादीमपंचाननेन वाकलोलपयोनिधि-कविकुलराजकुंजरप्रभृतिप्रशस्तिप्रशस्तालंकारेण पण्णवतिप्रकरणयुक्ता(क्ति)चिंतामणिस्तव-महेंद्र-मातलिसंजल्पयशोधरमहाराजचरितप्रमुखमहाशास्त्रवेधसा श्रीमत्सोमदेवसूरिणा विरचितं नीतिवाक्यामृतं नाम सारस्वतं समाप्तमिति । Colophon: संवत् १२९० वर्षे प्रथमश्रावणवदि १० शनावोह श्रीमद्देवपत्तने गंडश्रीत्रिनेत्रप्रभृतिपंचकुलप्रतिपत्तौ महं सीहाकेन नीतिवाक्यामृतसत्कपुस्तिका लिखापिता । मंगलं महाश्रीः । शुभं भवतु लेखक-पाठकयोः । भग्नपृष्टि-कटि etc. यादृशं etc. . (२) श्राद्धप्रतिक्रमणवृत्ति. प. ८० (अपूर्ण-त्रुटित) Beginning: श्रीवर्धमानमानम्य स्पष्टा वृत्तिर्विधीयते । सच्छ्राद्धप्रतिक्रमणसूत्रस्य ct.c.. ३५. (१) उपदेशमालाप्रकरण(प्रा०). प. ५४; १४°४२ गा. ५४१ (२) बृहत्संग्रहणी (प्रा०). ५४-१०७ गा. ५३४ ..(३) दर्शनशुद्धिप्रकरण (सन्देहविपौषधि). १०७–१३४ गा. २८० Colophon: संवत् १२३७ माधवदि ९ सोमे पं० महादेवेन प्रकरणपुस्तिका लिखितेति । पं० १०१२। (४) गणधर(युगप्रधान)सत्तरी, १३५-१३८ गा. ७१
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy