SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ No. I. SANGHAVI PADA प्रसिद्ध ऊकेशपुरीयगच्छे श्रीककसूरिर्विदुषां वरिष्ठः । साहित्य-तर्कागमपारदृश्वा बभूव सल्लक्षणलक्षितांगः ॥ १॥ तदीयशिष्योजनि सिद्धसूरिः सद्देशनाबोधितभव्यलोकः । निर्लोभतालंकृतचित्तवृत्तिः सज्ज्ञान-चारित्र-दयान्वितश्च ।। २ ॥ श्रीदेवगुप्तसूरिस्तच्छिष्योभूद् विशुद्धचारित्रः । वादिरा(ग)जकुंभभेदनपटुतरनखरायुधसमानः ॥ ३ ॥ तच्छिष्यसिद्धसूरिः क्षेत्रसमासस्य वृत्तिमिय(मा)मकरोत् । गुरुभ्रात्यशोदेवोपाध्यायज्ञातशास्त्रार्थः ॥ ४ ॥ उत्सूत्रमत्र किंचिन्मतिमांद्याज्ञानतो मयालेखि । निर्व्याजं विद्वद्भिस्तच्छोध्यं मयि विधाय दयां ॥५॥ अब्दशतेष्वेकादशसु द्विनवत्याधिकेषु विक्रमतः । वैशाखशुक्लपक्षे समर्थिता शुक्लपंचम्यां ॥ ६॥ यावज्जैनेश्वरो धर्मः समेझर्वर्तते भुवि । भव्यैः पापठ्यमानोयं तावन्नंदतु पुस्तकः ॥ ७ ॥ श्रीबृहत्क्षेत्रसमासवृत्तिः प्रथमाधिकारांतर्गतधिवरणे लघुक्षेत्रसमाससूत्रव्याख्यानं सविशेष समुद्धृतमिति ॥ (२) जंबूद्वीपसंग्रहणी(सवृत्ति) by हरिभद्राचार्य. प. ६४-८६ End: जंबूद्वीपसंग्रहणीवृत्तिः समाप्ता । विरचितेयं सूत्रनो वृत्तितश्च श्रीमबृहद्गच्छीयश्रीहरिभद्राचार्याणामिति । ग्रंथाग्रं १५० ॥ ५ ॥ मंगलं महाश्रीः ॥ (३) भावनासार(अपभ्रंश). प. ८७-१११ Beginning: चलु तारुन्नु असारु जिउ सयणो वि निरत्थणु लच्छि पहुत्तु अरोगु अंगु भोगिट्टि(ड्डि) पियत्तणु । सव्वु असासउ मणि मुणेउ जिणसासणि लग्गहु माया मोहु विमूढचित्तु दुहसंगु म मग्गुहु ॥ १ ॥ अत्थु जोयइ हसइ जणु अन्नु परिकम्मइ । केस नह न्हाणि रयणि मंडणि पयठ्ठ()इ सोहग्गिण गम्वियउ गिय-नट्टि कंदप्पि वट्टइ ॥ २॥ १०से चकार वृत्तिमिमां क्र. ४४ ।
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy