SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ १३२ प्रायश्चित्त-समुच्चय arrest वाचाम्ले धमणे वा विशोधिते । ज्ञात्वा पुरुषसत्वादि लघुर्वा सान्तरो गुरुः ॥६॥ पंचस्वापनीतेषु भिमासः स एव वा । पवासैस्त्रिभिः षष्टमपि कल्याणकं भवेत् ॥१०॥ कायोत्सर्गप्रमाणाय नमस्कारा नवोदिता । उपवासस्तनूष्यगर्भवेद् द्वादशस्व ॥११॥ श्राचाम्लेन सपादोनस्तरपादः पुरुमंडलात् । एकस्थानातदर्घ सादेवं निर्विकृतेरपि ॥१२॥ अष्टोत्तरशत पूर्ण यो जपेदपराजितम् । मनोवाक्कायगुप्तः सन् प्रोषधफलमश्नुते ॥१३॥ पोडशान्तरविद्यायां स्यात्तदेव शतद्वये । त्रिशत्यां पड्वर्णेषु चतसृष्वपि चतु शते ॥१४॥ कारं परमं बीजे जपेद्य शतपचक्रम् । प्रोषधं प्राप्नुयात् सम्यक शुद्धबुद्धिरसंहित ॥११॥ २ -- प्रतिसेवाधिकारः प्रतिसेवा, ततः काल. क्षेत्राहारोपलब्धय । मरदो विपश्चिद्भिर्विधि पोढात्र कीर्त्यते ॥१६n निमित्तादनिमित्ताच्च प्रविसेवा द्विधा मता । कारणात् पोडशोद्दिष्टा श्रष्टभंगास्तथेतरे ॥१७॥ सहेतुक सकृत्कारी सानुवीची प्रयक्षवान् । तद्विपक्षा द्विका सन्ति षोडशाऽन्योऽन्यताडिता ॥ १८ ॥ भगायामप्रमाणेन लघुगुरुरिति क्रमात् । प्रस्तारेऽनाचनिक्षेप द्विगुग्यो द्विगुणस्ततः ॥१३॥ विशुद्ध प्रथमोऽन्त्योऽपि सर्वधा शुद्धिवर्जित. । भंगाचतुर्दशान्ये तु सर्वे भाज्या भवन्त्यमी ॥२०॥ श्रगाढकारणे कश्चिच्छेपाशुद्धोऽपि शुद्धयति । विशुद्धोऽपि पदैः शेषैरनागाढे न शुद्धयति ॥२१॥
SR No.011001
Book TitleJain Penance
Original Sutra AuthorN/A
AuthorChampat Rai Jain
PublisherThe Indian Press Allahabad
Publication Year1930
Total Pages156
LanguageEnglish
ClassificationBook_English, Philosophy, & Religion
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy