SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ प्रतिसेवाधिकारः अकारणे सकृत्कारी सानुवीचिः प्रयत्नवान् । तद्विपक्षा द्विका एतेऽप्यष्टावन्योन्यसगुणाः ॥२२॥ अष्टाप्यते न संशुद्धा प्राथ. शुद्धतरस्ततः । अविशुद्धतास्त्वन्ये भंगाः सप्तापि सर्वदा ॥२३॥ प्रतिसेवाविकल्पानां त्रयोविंशतिमासृपन् । गुरुं लाघवमालोच्य छेदं दद्याद्ययायथम् ॥२४॥ द्रव्ये क्षेत्रेऽथ काले वा भावे विज्ञाय सेवनाम् । क्रमशः सम्यगालोच्य ययाप्राप्तं प्रयोजयेत् ॥२५॥ नीरसः पुरुमंडश्चाप्याचाम्लं चैकसस्थिति । जमणं च तपो देयमेकैक द्वयादिमिश्रकम् ॥२६॥ भालोचनादिकं योग्ये कायोत्सर्गोऽध सर्वकम् । तप' श्रादि कचिडेय यथा वक्ष्ये विधि तथा ॥२७॥ यदमीक्षण निषेव्येत परिहा न याति यत् । यदीपञ्च भवेत्तत्र कायोत्म? विशोधनम् ॥२८॥ अपमृष्टपरामर्श कडूस्याकुन्धनादिषु। जल्लखेलादिकोत्सर्गे पायोत्सर्गः प्रकीर्तितः ॥२६॥ तंतुच्छेदादिक स्तोके सक्लिष्टे हस्तकर्मणि । मनोमासिकसेवाया कायोत्सर्ग प्रकीर्तितः ॥३०१ मृदाथवा स्थिरैर्वीजैह रिमिसकायके। सघट्टने विपश्चिद्भिः कायोत्सर्गः प्रकीर्तितः ॥३॥ पश्चिालितपदस्तोये विशेद् वा विपरीतकः । पुरुमंडलमाप्नोति कल्याणं कदमापात् ॥३२॥ हरितणे सकृच्छिन्ने छिन्ने वानन्तके बसे । पुरुमंडलमाचाम्लमकस्थानमनुक्रमात् ॥३३॥ प्रत्येकेऽनन्तकाये वा त्रसे वाघ प्रमादतः। आचाम्लं चैक्संस्थान हमण च यथाक्रमम् ॥३॥ व्यापन्ने सनिधौ देया निष्प्रमादप्रमादिनो । पंच स्यु रसाहाराश्चैकं कल्याएकं बसे ॥३॥
SR No.011001
Book TitleJain Penance
Original Sutra AuthorN/A
AuthorChampat Rai Jain
PublisherThe Indian Press Allahabad
Publication Year1930
Total Pages156
LanguageEnglish
ClassificationBook_English, Philosophy, & Religion
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy