________________
भगवई
८७०
१७५ सो चेव जहण्णकालद्वितीएसु उववण्णो जहण्णेण अतोमुहुत्त, उक्कोसेण वि
अतोमुहुत्त । एव जहा सत्तमगमगो जाव' भवादेसो। कालादेसेण जहण्णेण वावीस वाससहस्साइ अतोमुहत्तमभहियाई, उक्कोसेण अट्ठासीइ वाससहस्साइ चउहि अतोमुहुत्तेहि अव्भहियाइ, एवतिय काल सेवेज्जा, एवतिय काल गतिरा
गति करेज्जा ८॥ १७६ सो चेव उक्कोसकालद्वितीएसु उववण्णो जहण्णण वावीसवाससहस्सद्वितीएस,
उक्कोसेण वि वावीसवाससहस्सद्वितीएस, एस चेव सत्तमगमगवत्तव्वया जाणियव्वा' जाव' भवादेसो त्ति । कालादेसेण जहण्णेण चोयालीस वाससहस्साइ, उक्कोसेण छावत्तर वाससयसहस्स, एवतिय काल सेवेज्जा, एवतिय काल गति
रागति करेज्जा ।। १७७ जइ अाउक्काइयएगिदियतिरिक्खजोणिएहितो उववज्जति–कि सहमग्राउ० ?
वादरग्राउ० ? एव चउक्कयो भेदो भाणियव्वो जहा पुढविक्काइयाण ।। १७८
ग्राउक्काइए ण भते । जे भविए पुढविक्काइएसु उववज्जित्तए, से ण भते ! केवइकालद्वितीएस उववज्जेज्जा? गोयमा | जहण्णेण अतोमुहुत्तद्वितीएसु उक्कोसेण वावीसवाससहस्सद्वितीएस उववज्जेज्जा। एव पुढविक्काइयगमगसरिसा नव गमगा भाणियव्वा, नवरथिवुगाविदुसठिए । ठिती जहण्णेण अतोमुहत्त, उवकोसेण सत्त वाससहस्साइ । एव अणुवधो वि । एव तिसु वि गमएसु । ठिती सवेहो तइयछट्ठसत्तमट्ठमनवमेसु गमएस-भवादेसेण जहण्णण दो भवग्गहणाइ, उक्कोसेण अट्ट भवग्गहणाइ, सेसेसु च उसु गमएसु जहण्णेण दो भवग्गहणाइ, उक्कोसेण असखेज्जाइ भवग्गहणाइ। ततियगमए कालादेसेण जहण्णेण बावीस वाससहस्साइ अतोमुत्तमन्भहियाइ, उक्कोसेण सोलसुत्तर वाससयसहस्मं, एवतिय काल सेवेज्जा, एवतियं काल गतिरागति करेज्जा। छठे गमए कालादेसेण जहण्णेण वावीस वाससहस्साइ अतोमुहुत्तमभहियाइ, उवकोसेण अट्ठासीति वाससहस्साइ चउहि अतोमुत्तेहि अमहियाइ, एवतिय काल सेवेज्जा, एवतिय काल गतिरागति करेज्जा । सत्तमे गमए कालादेसेण जहण्णेण सत्त वाससहस्साइ अतोमुहत्तमब्भहियाड, उक्कोसेण सोलसुत्तर वाससयसहस्स, एवतिय काल सेवेज्जा, एवतिय काल गतिरागति करेज्जा । अट्ठमे गमए कालादेसेण जहण्णेण सत्त वाससहस्साइ अतोमुत्तममहियाइ, उवकोसेण अट्ठावीस वाससहस्साइ चउहिं अतोमूहत्तेहि अभहियाइ, एवतिय काल सेवेज्जा, एवतिय काल गतिरागति करेज्जा। नवमे गमए भवादेसेण जहण्णेण दो भवग्गहणाइ, उक्कोसेण अट्ठ भवग्गहणाइ,
१. भ० २४।१७४।
२. भ० २४११७४।