________________
चउवीसइम सतं (दुवालसमो उद्देसो)
८६६ अतोमुहत्त, उक्कोसेण बावीस वाससहस्साइ। अज्झवसाणा पसत्था वि', अपसत्था वि । अणुवधो जहा ठिती ।। से ण भते । पुढविक्काइए पुणरवि पुढविकाइएत्ति केवतिय काल सेवेज्जा ? केवतिय काल गतिरागति करेज्जा ? गोयमा । भवादेसेण जहण्णेण दो भवग्गहणाइ, उक्कोसेण असखेज्जाइ भवग्गहणाइ । कालादेसेण जहण्णेण दो अतोमुहुत्ता, उक्कोसेण असखेज्ज काल एवतिय काल सेवेज्जा, एवतिय काल गतिरागति करेज्जा १ ॥ सो चेव जहण्णकालट्टितीएसु उववण्णो जहण्णेण अतोमुहुत्तद्वितीएसु, उक्कोसेण
वि अतोमुहुत्तद्वितीएस, एव चेव वत्तव्वया निरवसेसा २॥ १७० सो चेव उक्कोसकाल द्वितीएसु उववण्णो बावीसवाससहस्सद्वितीएसु, उक्कोसेण
वि वावीसवाससहस्सद्वितीएसु । सेस त चेव जाव अणुबधो त्ति, नवर–जहण्णेण एक्को वा दो वा तिण्णि वा, उक्कोसेण सखेज्जा वा असखेज्जा वा उववज्जेज्जा। भवादेसेण जहण्णेण दो भवग्गहणाइ, उक्कोसेण अट्ठ भवग्गहणाइ । कालादेसेण जहण्णेण बावीस वाससहस्साइ अतोमुहुत्तमभहियाइ, उक्कोसेण 'छावत्तर
वाससयसहस्स', एवतिय काल सेवेज्जा, एवतिय काल गतिरागतिं करेज्जा ३ ॥ १७१ सो चेव अप्पणा जहण्णकालद्वितीयो जाओ, सो चेव पढमिल्लयो गमयो
भाणियव्वो' नवर-लेस्सायो तिण्णि । ठिती जहण्णेण अतोमुहत्तं, उक्कोसेण
वि अतोमुहुत्त । अप्पसत्था अज्झवसाणा ।अणुबधो जहा ठिती। सेस त चेव ४॥ १७२ सो चेव जहण्णकाल द्वितीएसु उववण्णो सच्चेव चउत्थगमगवत्तव्वया
भाणियव्वा ५॥ १७३ सो चेव उक्कोसकालद्वितीएसु उववण्णो, एस चेव वत्तव्वया, नवर-जहण्णेण
एक्को वा दो वा तिण्णि वा, उक्कोसेण सखेज्जा वा असखेज्जा वा जाव भवादेसेण जहण्णेण दो भवग्गहणाइ, उक्कोसेण अट्ठ भवग्गहणाइ । कालादेसेण जहण्णेण वावीस वाससहस्साइ अतोमुत्तमब्भहियाइ, उक्कोसेण अदासीइ वाससहस्साइ चउहि अतोमुहुत्तेहि अब्भहियाइ, एवतिय काल सेवेज्जा,
एवतिय काल' गतिरागति करेज्जा ६ ॥ १७४ सो चेव अप्पणा उक्कोसकालद्वितीप्रो जाओ, एव तइयगमगसरिसो निरवसेसो
भाणियव्वो', नवर-अप्पणा से ठिई जहण्णेण बावीस वाससहस्साइ, उक्कोसेण वि वावीस वाससहस्साइ ७ ॥
१ x (ता)। २. छावतरि वाससहस्सुत्तर सयसहस्स (स)। ३. भ० २४।१६६,१६७ ।
४ भ० २४।१७१। ५ भ० २४।१७० ।