________________
चवीसइमं सत (तइश्रो उद्देसो)
८६५
हणा जहणणं तिण्णि गाउयाइ, उक्कोसेण वि तिण्णि गाउयाई । सेसं जहेव तिरिक्खजोणियाण १ - ३ ॥
१३७. सो चेव अप्पणा जहण्णकालद्वितीओ जाओ, तस्स वि जहण्णकाल द्वितीयतिरिक्खजोणियसरिसा तिणि गमगा भाणियव्वा, नवर - सरीरोगाहणा तिसु वि गमएसु जहण्णेण सातिरेगाइ पचधणुसयाइ, उक्कोसेण वि सातिरेगाइ पचधणुसयाइ । सेसं त चेव ४-६ ॥
१३८ सो चेव अप्पणा उक्कोसकाल द्वितीय जाम्रो, तस्स वि ते चैव पच्छिल्ला' तिणि गमगा भाणियव्वा, नवर- सरीरोगाहणा तिसु वि गमएसु जहण्णेण तिणि गाउयाड, उक्कोसेण वि तिण्णि गाउयाइ । अवसेस त चेव ७-९ ।।
१३६ जइ सखेज्जवासाउयसण्णिमणुस्सेहितो उववज्जति - किं पज्जत्तासखेज्जवासाउयसण्णिमणुस्से हितो उववज्जति ? ग्रपज्जत्तासखेज्जवासाउयसण्णिमणुस्सेहितो उववज्जति ?
गोयमा । पज्जत्तासखेज्जवासाउयस ण्णिमणुस्सेहितो उववज्जति, नो अपज्जत्तासखेज्जवासाउयसण्णिमणुस्सेहितो उववज्जति ॥
१४० पज्जत्तासंखेज्जवासाउयसण्णिमणुस्से ण भते । जे भविए सुरकुमारेसु उववज्जित्तए, से ण भते । केवतिकाल द्वितीयसु उववज्जेज्जा ?
1
गोयमा । जहण्णेण दसवाससहस्सट्ठितीएसु, उक्कोसेण सातिरेगसागरोवमट्ठिउववज्जेज्जा |
ती
१४१ ते ण भते । जीवा एगसमएण केवतिया उववज्जति ? एव जहेव एतेसिं रयणप्पभाए उववज्जमाणाण नव गमगा तहेव इह वि नव गमगा भाणियव्वा', नवरसवेहो सातिरेगेण सागरोवमेण कायव्वो । सेस त चेव १-६ ॥ १४२. सेव भते ! सेव भते । त्ति ॥
तो उद्देसो
१४३ रायगिहे जाव एव वयासी – नागकुमाराण भते । कोहितो उववज्जति - किं एहिंतो उववज्जति ? तिरिक्खजोणिय मणुस्स - देवेहितो उववज्जति ? गोयमा ! नो नेरइए हितो उववंज्जति, तिरिक्खजोणिएहिंतो उववज्जति, मणुस्सेहितो उववज्जति, नो देवेहितो उववज्जति ।।
१. पच्छिल्ला ( क, ख, ता, स ) ।
२. भ० २४।६६-१०४ ।