________________
মাই
८६४
१२६. सो चेव जहण्णकालद्वितीएसु उववण्णो, एम चेव वत्तव्वया, नवर-असुर
___ कुमारद्विति सवेह च जाणेज्जा ८ ।। १३० सो चेव उक्कोसकालद्वितीएसु उववण्णो जहण्णेण तिपलिग्रोवमाड, उक्कोमेण
वि तिपलिग्रोवमाइ, एस चेव वत्तव्बया, नवर-कालादेसेण जहण्णण छप्पलिअोवमाड, उक्कोसेण वि छप्पलिग्रोवमाइ, एवतिय काल सेवेज्जा, पवतिय काल
गतिरागतिं करेज्जा ६ ॥ १३१. जड सखेज्जवासाउयसण्णिपचिदियतिरिक्वजोणिएहितो उववज्जति -कि
जलचरेहितो उववज्जति ? एव जाव'-- १३२ पज्जत्तसईज्जवासाउयसण्णिपचिदियतिरिक्खजोणिए ण भंते । जे भविए
असुरकुमारेसु उववज्जित्तए, से ण भते । केवतिकालद्वितीएसु उववज्जेज्जा? गोयमा । जहण्णेण दसवाससहस्सट्टितोएसु, उक्कोसेण सांतिसागरोवमट्टिती
एसु उववज्जेज्जा ॥ १३३. ते ण भते । जीवा एगसमएण केवतिया उववज्जति ? एव एतेसिं रयणप्पभ
पुढविगमगसरिसा नव गमगा नेयव्वा,' नवर जाहे अप्पणा जहण्णकालट्टितीयो भवइ ताहे तिसु वि गमएस, इम नाणत्त-चत्तारि लेस्सायो, अज्झवसाणा पसत्था, नो अप्पसत्था। सेस त चेव । सवेहो सातिरेगेण सागरोवमेण
कायव्वो १-६ ।। १३४ जइ मणुस्सेहितो उववज्जति कि सण्णिमणुस्सेहितो उववज्जति ? असण्णि
मणुस्सेहितो उववज्जति ?
गोयमा । सण्णिमणुस्सेहिंतो उववज्जति, नो असण्णिमणस्सेहितो उववज्जति ॥ १३५ जइ सण्णिमणुस्सेहितो उववज्जति–कि सखेज्जवासाउयसण्णिमणुस्सेहितो
उववज्जति ? असखेज्जवासाउयसण्णिमणुस्से हितो उववज्जति ? गोयमा | सखेज्जवासाउयसण्णिमणुस्सेहितो' उववज्जति, 'असखेज्जवासाउय
सण्णिमणुस्सेहितो वि" उववज्जति ।।। १३६ असखेज्जवासाउयसण्णिमणुस्से ण भते । जे भविए असुरकुमारेसु उवव ज्जित्तए
से ण भते । केवतिकालद्वितीएसु उववज्जेज्जा ? गोयमा । जहण्णेण दसवाससहस्सट्टितोएस, उक्कोसेण तिपलिग्रोवमट्टितीएसु उववज्जेज्जा। एव असखेज्जवासाउयतिरिक्खजोणियसरिसा आदिल्ला तिण्णि गमगा नेयव्वा, नवरं-सरीरोगाहणा पढमबितिएसु गमएसु जहण्णेण सातिरेगाइ पचधणुसयाइ, उक्कोसेण तिण्णि गाउयाइ, सेस त चेव । तइयगमे अोगा
४.
१ भ० २४।४,५। २. भ० २४१५८-७७ । ३. ° वासाउय जाव (अ, क, स, ता, व, म, स)
वासाउय जाव (अ, क, ख, ता, ब, म, स)।