________________
भगवई
८६२
गोयमा | नो नेरइएहितो उववज्जति, तिरिक्खजोणिएहितो उववज्जति, मणुस्सेहितो उववज्जति, नो देवेहितो उववज्जति । एव जहेव नेरइयउद्देसए
जाव'११७ पज्जत्ताप्रसण्णिाचिदियतिरिक्खजोणिए ण भते । जे भविए अमुरकुमारेसु
उववज्जित्तए, से ण भते । केवतिकालद्वितीएमु उववज्जेज्जा ? । गोयमा | जहण्णेण दसवाससहस्सद्वितीएसु, उक्कोसेण पलिग्रोवमस्स असखेज्जड
भागट्टितीएसु उववज्जेज्जा ।। ११८. ते ण भते । जीवा एगसमएण केवतिया उववज्जति ? एव रयणप्पभागमग
सरिसा नव वि गमा भाणियव्वा', नवर--जाहे अप्पणा जहण्णकाल द्वितीयो भवति ताहे अज्झवसाणा पसत्था, नो अप्पसत्था तिसु वि गमएसु । अवसेस
तं चेव १-६॥ ११६ जइ सण्णिपचिदियतिरिक्खजोणिएहितो उववज्जति-कि सखेज्जवासाउय
सण्णिपचिदियतिरिक्खजोणिएहितो' उववज्जति ? असखेज्जवासाउयसण्णिपचिदियतिरिक्खजोणिएहितो' उववज्जति ? गोयमा | सखेज्जवासाउय जाव उववज्जति, असंखेज्जवासाउय जाव उवव
ज्जति ॥ १२० असखेज्जवासाउयसणिपचिदियतिरिक्खजोणिए ण भते । जे भविए असुर
कुमारेसु उववज्जित्तए, से ण भते । केवतिकालट्टितोएसु उववज्जेज्जा ? गोयमा । जहण्णेण दसवाससहस्सट्टितोएसु, उक्कोसेणं तिपलिग्रोवमट्टितीएसु उववज्जेज्जा ।। ते ण भते । जोवा एगसमएण-पुच्छा। गोयमा । जहण्णण एक्को वा दो वा तिणि वा, उक्कोसेण सखेज्जा उववज्जति । वइरोसभनारायसघयणी। प्रोगाहणा जहण्णेण धणुपुहत्त, उक्कोसेण छ गाउयाइ । समचउरससठिया' पण्णत्ता । चत्तारि लेस्साओ आदिल्लायो । नो सम्मदिट्ठी, मिच्छादिट्ठी, नो सम्मामिच्छादिट्टी। नो नाणी, अण्णाणी, नियम दुअण्णाणी-मतिअण्णाणी सुयअण्णाणी य। जोगो तिविहो वि । उवयोगो दुविहो वि । चत्तारि सण्णाओ। चत्तारि कसाया। पच इदिया। तिण्णि समुग्घाया आदिल्ला' । समोहया वि मरति, असमोहया वि मरति । वेदणा दुविहा वि-सायावेदगा, असायावेदगा। वेदो दुविहो वि-इत्थिवेदगा वि पुरिसवेदगा
१२१
१ भ० २४।२-६ । २ भ० २४१८-५३ । ३. ° सण्णि जाव (अ, क, ख, ता, व, म, स)।
४. वासाउय जाव (अ, क, ख, ता, ब, म, स) ५ समचउरससठाणमठिया (स)। ६ आदिल्लगा (अ, क, व, म, स)।