________________
चउवीसइमं सतं (वीओ उद्देसो)
गोयमा । जहणेण बावीससागरोवमद्वितीएसु, उक्कोसेण तेत्तीससागरोवमद्वितीएसु उववज्जेज्जा ॥
११० ते ण भते ! जीवा एगसमएण केवतिया उववज्जति ? अवसेसो सो चेव सक्कभापुढ विगम यव्वो, नवर -- पढम सघयण, इत्थिवेदगा न उववज्जति, सेस त चेव जाव' ग्रणुवधो त्ति । भवादेसेण दोभवग्गहणाइ । कालादेसेण जहणेण बावीस सागरोवमाइ वासपुहत्तमव्भहियाइ, उक्कोसेण तेत्तीस सागरोThis yoवकोडीए ग्रभहियाइ, एवतिय काल मेवेज्जा, एवतिय काल गतिरागति करेज्जा १ ||
८६१
१११ सो चेव जहण्णकालट्ठितीएसु उववण्णो, एस चेव वत्तव्वया, नवर - तेरइयट्ठिति सवेह च जाणेज्जा २ ||
११२ सो चेव उक्कोसकालट्ठितीएसु उववण्णो, एस चेव वत्तव्वया, नवर - सवेह च जाणेज्जा 3 ||
११३ सो चेव ग्रप्पणा जहण्णकालद्वितीयो जाओ, तस्स वितिमु वि गमएस एस चेव वत्तव्वया, नवर – सरीरोगाहणा जहणेण रयणिपुहत्त, उक्कोसेण वि रयणिपुत्त | ठिती जण वासपुहत्त, उक्कोसेण वि वासपुहत्त । एव प्रणुबधो वि । सवेहो उवजुजिऊण भाणियव्वो ४-६ ।।
११४. सो चेव अप्पणा उक्कोसकाल द्वितीयो जाओ, तस्स वि तिसु वि गमएस एस चेव वत्तव्वया, नवर- सरीरोगाहणा जहण्णेण पचधणुसयाइ, उक्कोसेण वि पचधणुसयाइ । ठिती जहण्णण पुव्वकोडी, उक्कोसेण वि पुव्वकोडी । एव प्रणुवधो वि । नवसु वि एतेसुगमएस नेरइयट्ठिति सवेह च जाणेज्जा । सव्वत्य भवग्गहणाइ दोण्णि जाव नवमगमए । कालादेसेण जहण्णेण तेत्तीस सागरोवमाइ पुव्वकोडीए ग्रव्भहियाइ उक्कोसेण वि तेत्तीस सागरोवमाइ पुव्वकोडीए ग्रव्भहियाइ, एवतिय काल सेवेज्जा एवतिय काल गतिरागति करेज्जा ७-६॥ ११५ सेव भते । सेव भते । त्ति जाव' विहरइ ॥
बीओ उद्देसो
११६ रायगिहे जाव एव वयासी - असुरकुमारा ण भते । कोहिंतो उववज्जतिकिं नेरइएहितो उववज्जति ? तिरिक्खजोणिय मणुस्स - देवेहिंतो उववज्जति ?
१. भ० २४।१०६ ।
२. भ० १।५१ ।