________________
८२९
वीसइम सत (दस मो उद्देसो) ९० नेरइयाण-पुच्छा ।
गोयमा । नेरइया नो सोवक्कमाउया, निरुवक्कमाउया। एव जाव थणियकुमारा । पुढविक्काइया जहा जीवा । एव जाव मणुस्सा । वाणमतर-जोइसिय
वेमाणिया जहा नेरइया । उववज्जण-उव्वट्टण-पदं ११ नेरइया ण भते । किं ातोवक्कमेण' उववज्जति ? परोवक्कमेण उवव
ज्जति ? निरुवक्कमेण उववज्जति ? गोयमा | आतोवक्कमेण वि उववज्जति, परोवक्कमेण वि उववज्जति, निरुवक्कमेण वि उववज्जति । एव जाव वेमाणिया ॥ नेरइया ण भते । कि अातोवक्कमेण उव्वट्टति ? परोवक्कमेण उव्वदृति ? निरुवक्कमेण उव्वट्टति ? गोयमा | नो पातोवक्कमेण उव्वट्टति, नो परोवक्कमेण उव्वट्टति, निरुवक्कमेण उव्वट्टति । एव जाव थणियकुमारा । पुढविकाइया जाव मणुस्सा तिसु उव्वट्टति । सेसा जहा नेरइया, नवर-जोइसिय-वेमाणिया चयति ।। नेरइया ण भते । किं ग्राइड्ढोए उबवज्जति ? परिड्ढीए' उववज्जति ? गोयमा । अाइड्ढोए उववज्जति, नो परिड्ढीए उववज्जति। एव जाव वेमाणिया ॥ नेरइया ण भते । कि प्राइड्ढोए उव्वट्टति ? परिड्ढीए उव्वट्टति ? गोयमा | आइड्ढीए उव्वदृति, नो परिड्ढोए उव्वट्टति । एव जाव वेमाणिया,
नवर-जोइसिया वेमाणिया य चयतीति अभिलावो । ६५ नेरइया ण भते । किं आयकम्मुणा उववज्जति ? परकम्मुणा उववज्जति ?
गोयमा । प्रायकम्मुणा उववज्जति, नो परकम्मुणा उववज्जति । एव जाव
वेमाणिया । एव उव्वट्टणादडो वि ॥ ६६ नेरइया ण भते । कि आयप्पओगेण उववज्जति ? परप्पयोगेण उववज्जति ?
गोयमा | आयप्पोगेण उववज्जति, नो परप्पनोगेण उववज्जति । एव जाव
वेमाणिया । एव उव्वट्टणादडग्रो वि ।। कतिसचियादि-पदं ६७ नेरइयाण भते । कि कतिसचिया ? अकतिसचिया ? अवत्तव्वगसचिया ?
१ आत्मना-स्वयमेवायुप उपक्रम आत्मोपक्रम- २ पररिद्धीए (क) ।
स्तेन मृत्वेति शेप (वृ)।