________________
१०
अट्ठारसमं सत (पढमो उद्देसो)
अणाहारगा णं भते | जीवा अणाहारभावेण-पुच्छा। गोयमा । पढमा वि, अपढमा वि । नेरइया जाव वेमाणिया नो पढमा, अपढमा । सिद्धा पढमा, नो अपढमा--एक्केक्के पुच्छा भाणियव्वा ॥ भवसिद्धीए एगत्त-पुहत्तेण जहा आहारए, एव अभवसिद्धीए वि । नोभवसिद्धीयनोअभवसिद्धीए ण भते । जीवे नोभवसिद्धीय-नोअभवसिद्धीयभावेण-पुच्छा। गोयमा | पढमे, नो अपढमे । नोभवसिद्धीय-नोप्रभवसिद्धीए ण भते । सिद्धे नोभवसिद्धीय-नोअभवसिद्धीयभावेण-पुच्छ। । एव पुहत्तेण वि दोण्ह वि ।। सण्णी ण भते । जीवे सण्णीभावेण कि पढमे-पुच्छा। गोयमा | नो पढमे, अपढमे । एव विगलिदियवज्ज जाव' वेमाणिए। एव पुहत्तेण वि । असण्णी एव चेव एगत्त-पुहत्तेण, नवर जाव वाणमतरा। नोसण्णीनोअसण्णी जीवे मणुस्से सिद्धे पढमे, नो अपढमे । एव पुहत्तेण वि । सलेसे ण भते | - पुच्छा। गोयमा | जहा आहारए, एव पुहत्तेण वि । कण्हलेस्सा जाव सुक्कलेस्सा एव चेव, नवर-जस्स जा लेसा अत्थि । अलेसे ण जीव-मणुस्स-सिद्धे जहा
नोसण्णी-नो असण्णी ॥ २ सम्मदिट्ठीए ण भते । जीवे सम्मदिद्विभावेण किं पढमे-पुच्छा।
गोयमा । सिय पढमे, सिय अपढमे । एव एगिदियवज्ज जाव वेमाणिए । सिद्ध पढमे, नो अपढमे। पुत्तिया जीवा पढमा वि, अपढमा वि। एव जाव वेमाणिया । सिद्धा पढमा, नो अपढमा । मिच्छादिट्ठीए एगत्त-पुहत्तण जहा पाहारगा। सम्मामिच्छट्ठिी एगत्त-पुहत्तेण जहा सम्मदिट्ठी, नवर-जस्स
अत्थि सम्मामिच्छत्त ।। १३ सजए जीवे मणुस्से य एगत्त-पुहत्तेण जहा सम्मदिट्ठी । असजए जहा आहारए।
सजयासजए जीवे पचिदियतिरिक्खजोणिय-मणुस्सा एगत्त-पुहत्तण जहा सम्मदिट्ठी । नोसजए नो अस्सजए नोसजयासजए जीवे सिद्धे य एगत्त-पुहत्तेण
पढमे, नो अपढमे ॥ १४ सकसायी, कोहकसायी जाव लोभकसायी-एए एगत्त-पुहत्तेण जहा आहारए।
अकसायी जीवे सिय पढमे, सिय अपढमे । एव मणुस्से वि । सिद्धे पढमे, नो अपढमे । पुहत्तेण जीवा मणुस्सा वि पढमा वि अपढमा वि । सिद्धा पढमा,
नो अपढमा ।। १५ नाणी एगत्त-पुहत्तेण जहा सम्मदिट्ठी। आभिणिवोहियनाणी जाव मणपज्जव
नाणी एगत्त-पुहत्तेण एव चेव, नवर-जस्स ज अत्थि । केवलनाणी जीवे मणुस्से सिद्धे य एगत्त-पुहत्तेण पढमा, नो अपढमा । अण्णाणी, मइअण्णाणी, सुयअण्णाणी, विभगनाणी य एगत्त-पुहत्तेण जहा आहारए ।