________________
अट्ठारसमं सतं
पढम्झे उद्देसो १. पढमे २ विसाह ३ मायदिए य ४ पाणाइवाय ५ असुरे य ।
६. गूल ७ केवलि ८. अणगारे, ६ भविए तह १०. सोमिलद्वारसे ॥१॥ पढम-अपढम-पद १. तेण कालेण तेणं समएण रायगिहे जाव' एव वयासी-जीवे ण भते । जोव
भावेण किं पढमे ? अपढमे ? गोयमा ! नो पढमे, अपढमे । एवं नेरइए जाव वेमाणिए । सिद्धे ण भते ! सिद्धभावेण किं पढमे ? अपढमे ? गोयमा ! पढमे, नो अपढमे ।। जीवा ण भते ! जीवभावेण किं पढमा ? अपढमा ? गोयमा ! नो पढमा, अपढमा । एवं जाव वेमाणिया ।। सिद्धा ण-पुच्छा। गोयमा ! पढमा, नो अपढमा।
आहारए ण भते । जीवे आहारभावेण किं पढमे ? अपढमे ? गोयमा | नो पढमे, अपढमे । एव जाव वेमाणिए । पोहत्तिए एव चेव ॥ अणाहारए ण भंते । जीवे अणाहारभावेण-पुच्छा। गोयमा । सिय पढमे, सिय अपढमे ।। नेरइए णं भते । जीवे अणाहारभावेणं-पुच्छा । एव नेरइए जाव वेमाणिए नो पढमे, अपढमे । सिद्धे पढमे, नो अपढमे ॥
१ पढमा (अ, क, ख, ता, व, म)।
'अ' प्रतावपि एषा गाथा लभ्यते । २. उद्देशकद्वारसग्रहणी चेय गाथा क्वचिदृश्यते- ३. भ० १।४-१० ।
जीवाहारग भवसन्निलेसादिट्ठी य सजयकसाए। णाणे जोगुवओगे, तेए य सरीरपज्जत्ती॥ (),
७५४