________________
७४५
सत्तरसमं सतं (तइओ उद्देसो)
तइओ उद्देसो एयणा-पदं ३७. सेलेसि पडिवन्नए ण भते । अणगारे सया समिय एयति वेयति' 'चलति फदइ
घट्टइ खुब्भइ उदीरइ° त त भाव परिणमति ?
नो इणद्वे समढे, णण्णत्थेगेण परप्पयोगेण ॥ ३८ कतिविहा ण भते । एयणा' पण्णत्ता ?
गोयमा । पचविहा पण्णत्ता, त जहा-दव्वेयणा, खेत्तेयणा, कालेयणा, 'भवे
यणा, भावेयणा ॥ ३६ दव्वेयणा ण भते । कतिविहा पण्णत्ता ?
गोयमा । चउव्विहा पण्णत्ता, त जहा–नेरइयदव्वेयणा, तिरिक्खजोणियदव्वेयणा, मणुस्सदव्वेयणा, देवदव्वेषणा ॥ से केणटेण भते ! एव वुच्चइ-नेरइयदव्वेयणा-नेरइयदव्वेयणा? गोयमा | जण्ण नेरइया नेरइयदव्वे वट्टिसु वा, वट्टति वा, वट्टिस्सति वा ते ण तत्थ ने रइया नेरइयदव्वे वट्टमाणा नेरइयदव्वेयण एइसुवा, एयति वा, एइस्सति वा । से तेण?ण जाव नेरइयदव्वेयणा। से केणटेण भते ! एव वुच्चइ-तिरिक्खजोणियदव्वेयणा-तिरिक्खजोणियदव्वेयणा? ५.गोयमा | जण्ण तिरिक्खजोणिया तिरिक्खजोणियदव्वे वट्टिसु वा, वति वा, वट्टिस्सति वा ते ण तत्थ तिरिक्खजोणिया तिरिक्खजोणियदव्वे वट्टमाणा तिरिक्खजोणियदव्वेयण एइसु वा, एयति वा, एइस्सति वा । से तेणद्वेण जाव तिरिक्खजोणियदव्वेयणा । से केणद्वेण भते ! एव वुच्चइ-मणुस्सदव्वेयणा-मणुस्सदव्वेयणा? गोयमा । जण्ण मणुस्सा मणुस्सदव्वे वट्टिसु वा, वट्टति वा, वट्टिस्सति वा ते ण तत्थ मणुस्सा मणुस्सदव्वे वट्टमाणा मणुस्सदव्वेयण एइसु वा, एयति वा, एइस्सति वा । से तेणद्वेण जाव मणुस्सदव्वेयणा। से केण?ण भते ! एव वुच्चइ-देवदव्वेयणा-देवदव्वेयणा? गोयमा | जण्ण देवा देवदव्वे वट्टिसु वा, वट्टति वा, वट्टिस्सति वा ते ण तत्थ देवा देवदव्वे वट्टमाणा देवदव्वेयण एइसु वा, एयति वा, एइस्संति वा। से
तेण?ण जाव ° देवदव्वेयणा ॥ १ स० पा०-वेयति जाव त ।
५ स० पा०-एव चेव, नवर-तिरिक्ख२ एतणा (ता, ब)।
जोणियदव्वे भाणियव्व, सेस त चेव, एव ३. भावेयणा, भवेयणा (म)।
जाव देवदव्वेयणा । ४ एयसु (अ, ब, म)।