________________
सत्तरसम सत (वीओ उद्देसो)
२६ पचिदियतिक्ख जोणियाण – पुच्छा ।
गोयमा । पचिदियतिरिक्खजोणिया बाला, नो पडिया, वालपडिया वि । मणुस्सा जहा जीवा । वाणमतर- जोइसिय-वेमाणिया जहा नेरइया ।। जीवस्स जीवायाए एगत्त-पदं
o
०
३०. अण्णउत्थिया ण भते ! एवमाइक्खति जाव परूवेति - एव खलु पाणातिवाए, मुसावाए जाव' मिच्छादसणसल्ले वट्टमाणस्स अण्णे जीवे, अण्णे जीवाया । पाणाइवायवे रमणे जाव परिग्गहवेरमणे, कोहविवेगे जाव' मिच्छादसणसल्लविवेगे वट्टमाणस्स प्रणे जीवे, अण्णे जीवाया । उप्पत्तियाए' वेणइयाए कम्मयाए • पारिणामिया वट्टमाणस्स अण्णे जीवे, ग्रण्णे जीवाया । श्रोग्गहे, ईहा प्रवाए धारणाए वट्टमाणस्स* ग्रण्णे जीवे, अण्णे • जीवाया । उट्ठाणे' कम्मे ब वीरिए पुरिसक्कार - परक्कमे वट्टमाणस्स अण्णे जीवे, अण्णे • जीवाया । इयत्ते तिरिक्ख मणुस्स- देवत्ते वट्टमाणस्स अण्णे जीवे, अण्णे जीवाया । नाणावरणिज्जे जाव प्रतराइए वट्टमाणस्स' अण्णे जीवे, अण्णे जीवाया । एव कण्हलेस्साए जाव सुक्कलेस्साए, सम्मदिट्ठीए मिच्छदिट्ठीए सम्मामिच्छदिट्ठी, एवं चक्खुदसणे प्रचक्खुदसणे दिसणे केवलदसणे, ग्राभिणिवोहियनाणे सुयनाणे ओहिनाणे मणपज्जवनाणे केवलनाणे, मतिभ्रण्णाणे सुयग्रण्णाणे विभगनाणे, श्राहारसण्णाए भयसण्णाए मेहुणसण्णाए परिग्गहसण्णाए, एव ओरालियसरीरे वेउव्वियसरीरे आहारगसरीरे तेयगसरीरे कम्मगसरीरे, एव मणजोगे वइजोगे कायजोगे सागारोवोगे, अणागारोवोगे वट्टमाणस्स प्रणे जीवे, अण्णे जीवाया ॥
७४३
३१. से हमे भते । एव ?
गोयमा ! जण ते अण्णउत्थिया एवमाइक्खति जाव जे ते एवमाहसु मिच्छ ते एवमाह । ग्रह पुण गोयमा । एवमाइक्खामि जाव परूवेमि - एव खलु पाणातिवाए जाव मिच्छादसणसल्ले वट्टमाणस्स सच्चेव जीवे, सच्चेव जीवाया जाव प्रणागारोवओगे वट्टमाणस्स सच्चेव जीवे, सच्चेव जीवाया ॥ रूवि-अरूवि-पदं
३२. देवे णं भते | महिड्दिए जाव' महेसक्खे पुन्वामेव रूवी भवित्ता पभू अरूवि " विव्वित्ताण चिट्ठित्तए ? नो इट्ठे सट्टे ॥
१. भ० १।३८४ ।
२. भ० १।३८५ ।
३ स० पा० उप्पत्तियाए जाव पारिणामियाए । ४. स० पा० - वट्टमारणस्स जाव जीवाया ।
५. स० पा० - उट्ठाणे जाव परक्कमे ।
६ ७, ८ स० पा० - वट्टमाणस्स जाव जीवाया । ६. भ० १।३३६ ।
१०. रुपातीतममृत्तंमात्मानमिति गम्यते (वृ) 1