________________
भगवई
हंता गोयमा । जे छिंदति तस्स किरिया कज्जति, जस्स हिज्जति नो तस्म
०
किरिया कज्जति, णण्णत्येगेण धम्मंतराएण || ५० सेव भते । सेवं भते ! ति ॥
७१८
चउत्थो उद्देसो
नेरइयाणं निज्जरा-पदं
५९. रायगिहे जाव' एव वयासी
जावतिय ण भते । अन्नगिलायए समणे निग्गये कम्मं निज्जरेति एवतियं कम्मं नरएसु नेरइया वासेण वा वासेहिं वा वाससएण वा खवयति ? नो इणट्टे समट्ठे ।
-
जावतियं ण भते । चउत्थभत्तिए समणे निग्गथे कम्म निज्जरेति एवतिय कम्मं नरएसु नेरइया वाससएण वा वाससएहि वा वाससहस्सेण' वा खवयति ? नो इणट्टे समट्ठे |
जावतिय ण भते । छट्टभत्तिए समणे निग्गथे कम्म निज्जरेति एवतिय कम्मं नरएसु नेरइया वाससहस्सेण वा वाससहस्सेहि वा वाससयसहस्सेण वा खवयति ? नो इणट्टे समट्टे |
जावतिय ण भते । श्रट्टमभत्तिए समणे निग्गथे कम्म निज्जरेति एवतियं कम्मं नरएसु नेरइया वाससयसहस्सेण वा वाससयसहस्सेहिं वा वासकोडीए वा खवयति ? नो इणट्ठे समट्टे |
जावतिय ण भते । दसमभत्तिए समणे निग्गथे कम्म निज्जरेति एवतियं कम्म नरएसु नेरइया वासकोडीए वा वासकोडीहि वा वासकोडाकोडीए वा खवयति ? नो इणट्ठे समट्ठे ॥
५२. से केणट्टेण भते । एव वुच्चड - जावतिय अन्नगिलायए समणे निग्गथे कम्म निज्जरेति एवतिय कम्म नरएसु नेरइया वासेण वा वासेहिं वा वाससएण वा नो खवयंति, जावतिय चउत्थभत्तिए - एव त चेव पुव्वभणियं उच्चारेयव्व जाव वासकोडाकोडीए वा नो खवयति ?
१. स० पा० - छिदति जाव धम्मतराएण ।
२. भ० १५१ ।
३. भ० १।४।१० ।
४. वाससएहि ( अ, क, ता, म, स ) । ५. वाससहस्सेहिं (क, ता, व ) !