________________
७०६
भगवई अणेगसय सहस्सखुत्तो उद्दाइत्ता-उद्दाइत्ता तत्थेव-तत्येव भुज्जो-भुज्जो पच्चायाहिति। सव्वत्थ वि ण सत्थवज्झे दाहवक्कंतीए कालमासे काल किच्चा ' जाइं इमाई वणस्सइविहाणाइं भवंति, त जहा-रुक्खाण, गुच्छाण जाव' कुणाण, तेसु अणेगसय सहस्सखुत्तो उद्दाइत्ता-उद्दाइत्ता तत्थेव-तत्येव भुज्जो-भुज्जो ° पच्चायाइस्सइ-उस्सन्न च णं कड्यरुक्खेसु, कड्यवल्लीम् । सव्वत्थ वि ण सत्थवज्झै 'दाहवक्कतीए' कालमासे कालं° किच्चा जाई इमाइ वाउक्काइयविहाणाइ भवति, त जहा-पाईणवायाण जाव' सुद्धवायाणं तेसु अणेगसयसहस्स खुत्तो उद्दाइत्ता-उद्दाइत्ता तत्थेव-तत्थेव भज्जो-भज्जो पच्चायाहिति। सव्वत्य वि ण सत्थवज्झे दाहवक्कंतीए कालमासे काल ° किच्चा जाइं इमाइ तेउक्काइयविहाणाइ भवति, त जहा-इंगालाण जाव सूरकंतमणिनिस्सियाणं, तेसु अणेगसयसहस्स खुत्तो उद्दाइत्ता-उद्दाइत्ता तत्येव-तत्येव भुज्जो-भुज्जो पच्चायाहिति । सव्वत्थ वि ण सत्थवझे दाहवक्कतीए कालमासे कालं • किच्चा जाइं इमाइ आउक्काइयविहाणाइ भवति, तं जहा-पोसाण" जाव" खातोदगाणं, तेसु अणेगसयसहस्सखुत्तो उद्दाइत्ता-उद्दाइत्ता तत्थेव-तत्थेव भुज्जो-भुज्जो पच्चायाइस्सइ-उस्सन्न च ण खारोदएसु खत्तोदएसु। सव्वत्थ वि ण सत्थवज्झे 'दाहवक्कतीए कालमासे काल ° किच्चा जाइ इमाइ पूढविक्काइयविहाणाइ भवति, त जहा-पुढवीण, सक्कराण जाव" सूरकताणं, तेसु अणेगसय" सहस्सखुत्तो उद्दाइत्ता-उद्दाइत्ता तत्येव-तत्थेव भज्जो-भज्जो पच्चायाहिति-उस्सन्न च णं खरवायरपुढविक्काइएसु । सव्वत्थ वि ण सत्थवज्झे५ 'दाहवक्कतीए कालमासे कालं • किच्चा रायगिहे
नगरे वाहि खरियत्ताए उववज्जिहिति । तत्थ वि ण सत्थवज्झदाहवक्कतीए १ स० पा०—अणेगसय जाव किच्चा। ६. स० पा०—अणेगसयसहस्स जाव किच्चा । २. प० १।
१०. उस्साण (क, ख, व)। ३. स० पा०-अणेगसय जाव पच्चायाइस्सइ। ११ प०१। ४. सं० पा०-सत्थवज्झे जाव किच्चा । १२ स० पा०-सत्थवज्झे जाव च्चिा। ५ 'दाहवक्कतीए' इति पाठ क्वचिद् युज्यते, १३. प० १ ।
किन्तु सर्वत्र प्रवाहपाती दृश्यते । १४. स० पा०-अणेगसय जाव पच्चायाहिति । ६. प० १।
१५ स० पा०-सत्थवज्झे जाव किच्चा। ७ स० पा०-अणेगसयसहस्स जाव किच्चा। १६ स० पा०-सत्थवज्झे जाव किच्चा । ८ प०१।