________________
६६४
भगवई
मालुयाक छए तेणेव उवागच्छड, उवागच्छित्ता मालुयाकच्छग अतो-अंतो अणपविसड अशुपविसित्ता महया-महया सद्देण कुहुकुहुस्स परुण्णे । त गच्छह ण
अज्जो । भे सीहं अणगार सद्दाह ।। १५० तए ण ते समणा निग्गथा समणेण भगवया महावीरेण एव वुत्ता समाणा समण
भगव महावीर वदति नमसति, वदित्ता नमंसित्ता समणस्स भगवग्रो महावीरस्स अतियानो साणकोटगानो चेडयाप्रो पडिनिक्खमति, पडिनिक्खमित्ता जेणेव मालूयाकच्छए, जेणेव सीहे अणगारे तेणेव उवागच्छति, उवागच्छित्ता सीह
अणगार एव वयासी--सीहा | धम्मायरिया सहावेति ।। १५१ तए ण से सीहे अणगारे समणेहि निग्गथेहि सद्धि मालुयाकच्छगायो पडिनिक्ख
मइ, पडिनिक्खमित्ता जेणेव साणको?ए चेइए, जेणेव समणे भगवं महावीरे, तेणेव उवागच्छइ, उवागच्छित्ता समण भगव महावीर तिक्खुत्तो आयाहिण
पयाहिण जाव' पज्जुवासति ।। १५२. सीहादि । समणे भगव महावीरे सीह अणगार एव वयासी-से' नण ते सीहा !
झाणतरियाए वट्टमाणस्स अयमेयारूवे' अज्झत्थिए चितिए पत्थिए मणोगए सकप्पे समुप्पज्जित्था-एव खलु मम धम्मायरियस्स धम्मोवदेसगस्स समणस्स भगवो महावीरस्स सरीरगसि विउले रोगायके पाउन्भूए-उज्जले जाव छउमत्थे चेव काल करेस्सति, वदिस्सति य ण अण्णतित्थिया-छउमत्थे चेव कालगए-इमेण एयारूवेण महया मणोमाणसिएण दुक्खेण अभिभूए समाणे पायावणभूमीग्रो पच्चोरुभित्ता, जेणेव मालुयाकच्छए तेणेव उवागच्छित्ता मालूयाकच्छग अतो-अतो अणुपविसित्ता मया-महया सद्देण कुहुकुहुस्स ° परुण्णे । से नूणं ते सीहा ! अढे समढे ? हता अस्थि । तं नो खल अह सीहा ! गोसालस्स मखलिपुत्तस्स तवेण तेएण अण्णाइट्रे समाणे अतो छण्ह मासाण •पित्तज्जरपरिगयसरीरे दाहवक्कतिए छउमत्थे चेव काल करेस्स अहण्ण अद्ध सोलस वासाइ जिणे सुहत्थी विहरिस्सामि, त गच्छह ण तुम सीहा । मेढियगाम नगर, रेवतीए गाहावतिणीए गिह, तत्थ ण रेवतीए गाहावतिणीए मम अट्ठाए दुवे 'कवोय-सरीरा" उवक्खडिया, तेहि नो अद्रो, अत्थि से अण्णे पारियासिए मज्जारकडए कुक्कुडमंसए, तमाहराहि, एएणं अट्ठो॥
१. सद्दह (अ, क, ता)। २ भ० १।१०। ३. स० पा.-अयमेयारुवे जाव परुण्णे ।
४. स० पा०–मासाण जाव काल । ५. कवोतासरीरा (क, व), कतोयासरीरगा
(ता)।