________________
पन्नरसम सत
६६३ पि पकरेइ, चाउवण्ण' च ण वागरेति-एव खलु समणे भगव महावीरे गोसालस्स मखलिपुत्तस्स तवेण तेएण अण्णाइट्ठे समाणे अतो छह मासाण
पित्तज्जरपरिगयसरोरे दाहवक्कतिए छउमत्थे चेव काल करेस्सति ।। सीहस्स माणसियदुक्ख-पद १४७. तेण कालेण तेण समएण समणस्स भगवओ महावीरस्स अतेवासी सीहे नाम
अणगारे-पगइभद्दए जाव' विणीए मालुयाकच्छगस्स अदूरसामते छ??ण अणिक्खित्तेण तवोकम्मेण उड्ढ बाहाम्रो पगिझिय-पगिज्झिय सूराभिमुहे
पायावणभूमीए पायावेमाणे विहरति । १४५ तए ण तस्स सीहस्स अणगारस्स झाणतरियाए वट्टमाणस्स अयमेयारूवे अज्झ.
थिए °चितिए पत्थिए मणोगए सकप्पे ° समुप्पज्जित्था-एव खलु मम धम्मायरियस्स धम्मोवदेसगस्स समणस्स भगवो महावीरस्स सरीरगसि विउले रोगायके पाउन्भूए-उज्जले जाव' छउमत्थे चेव काल करेस्सति, वदिस्सति य ण अण्णतित्थिया-छउमत्थे चेव कालगए-इमेण एयारूवेण महया मणोमाणसिएण दुक्खेण अभिभूए समाणे आयावणभूमीग्रो पच्चोरुभइ, पच्चोरुभित्ता जेणेव मालुयाकच्छए तेणेव उवागच्छइ, उवागच्छित्ता मालुयाकच्छग अतो-अतो
अणुपविसड, अणुपविसित्ता महया-महया सद्देण कुहुकुहुस्स परुण्णे ।। भगवया सीहस्स पासासण-पदं १४६. अज्जोति । समणे भगव महावीरे समणे निग्गथे आमतेति, आमतेत्ता एव
वयासी-एव खलु अज्जो । मम अतेवासी सीहे नाम अणगारे पगइभहए "जाव विणीए मालुयाकच्छगस्स अदूरसामते छट्ठछ?ण अणिक्खित्तेण तवोकम्मेण उड्ढ बाहाम्रो पगिज्झिय-पगिज्झिय सूराभिमुहे पायावणभूमीए पायावेमाणे विहरति । तए ण तस्स सीहस्स अणगारस्स झाणतरियाए वट्टमाणस्स अयमेयारूवे अज्झथिए चिंतिए पत्थिए मणोगए सकप्पे समुप्पज्जित्था-एव खलु मम धम्मायरियस्स धम्मोवदेसगस्स समणस्स भगवो महावीरस्स सरीरगसि विउले रोगायंके पाउन्भूए-उज्जले जाव छउमत्थे चेव काल करेस्सति, वदिस्सति य ण अण्णतित्थिया-छउमत्थे चेव कालगए-इमेण एयारूवेण महया मणोमाणसिएण दुक्खेण अभिभूए समाणे पायावणभूमीओ पच्चोरुभइ, पच्चोरुभित्ता जेणेव
१. चाउवण्ण (व)। २ आदिढे (क, ता)। ३ भ० ११२८८ । ४ स० पा०—बाहाओ जाव विहरइ ।
५. स० पा०-अज्झत्यिए जाव समुप्पज्जित्था ६. भ०१५।१४६ । ७ स० पा०-त चेव सव्व भाणियव्व जाव परुण्णे।