________________
भगवई
| अण
• मखलिपुत्ते तवेण तेण एगाहच्चं कूडाहच्च भासरासिं० करेत्तए, नो चेव णं अरहते भगवते, पारियावणिय' पुण करेज्जा । जावतिए ण श्राणदा । गोसालस्स मखलिपुत्तस्स 'तवे तेए”, एत्तो प्रणतगुणविसिट्ठतराए चेव तवे तेए अणगाराण भगवताण, खतिखमा पुण अणगारा भगवतो । जावइए ण श्राणदा गाराण भगवताण तवे तेए एत्तो प्रणतगुणविसिट्टतराए चेव तवे तेए थेराण भगवताण, खतिखमा पुण थेरा भगवतो । जावतिए ण श्राणदा | थेराण भगवताण तवे तेए एत्तो प्रणतगुणविसिट्टतराए चेव तवे तेए रहताण भगव - ताण, खतिखमा पुण रहता भगवतो । त पभू ण प्राणदा | गोसाले मखलिपुत्ते तवेण तेएण' 'एगाहच्च कूडाहच्च भासरासिं• करेत्तए, विसए ण श्राणदा । • गोसालस्स मखलिपुत्तस्स तवेण तेएण एगाहच्च कूडाहच्च भासरासि • करेत्तए, समत्थे ण आणदा' । 'गोसाले मखलिपुत्ते तवेण तेएण एगाहच्च कूडाहच्च भासरासिं° करेत्तए, नो चेव ण अरहते भगवते, पारियावणिय पुण करेज्जा ॥ प्राणदरेण गोयमाईणं श्रणुण्णवण- -पदं ६६. तं गच्छ ण तुम श्राणदा ! गोयमाईण समणाण निग्गथाण एयमद्वं परिकहेहिमाण अज्जो । तुब्भ केई गोसालं मखलिपुत्त धम्मियाए पडिचोयणाए पsि - चोएउ, धम्मियाए पडिसारणाए पडिसारेउ, धम्मिएण पडोयारेण पडोयारेउ, गोसाले ण मखलिपुत्ते समणेहिं निग्गथेहि मिच्छ विप्पडिवन्ते ॥
१०० तए ण से आणदे थेरे समणेण भगवया महावीरेण एवं वृत्ते समाणे समण भगवं महावीरं वदइ नमसइ, वदित्ता नमसित्ता जेणेव गोयमादी समणा निग्गथा तेणेव उवागच्छइ, उवागच्छित्ता गोयमादी समणे निग्गथे ग्रामतेति, आमतेत्ता एव वयासी - एव खलु ग्रज्जो । छट्ठक्खमणपारणगसि समणेणं भगवया महावीरेण अब्भणुण्णाए समाणे सावत्थीए नगरीए उच्च-नीय-मज्झिमाइ कुलाइ तं चेव सव्व जाव‘ ‘गोयमाईण समणाण निग्गथाण" एयमट्ठ परिकहेहि, तं माण
!
६७६
१ परियावणिय ( अ, स) ।
२. तवतेए ( स ) सर्वत्र ।
३ स० पा० - तेएण जाव करेत्तए ।
४. सं० पा० - आणदा जाव करेत्तए ।
५ स० पा०-- आणदा जाव करेत्तए ।
६. भ० १५१८२-६६ 1
७ नायपुत्तस्स ( अ, क, ख, ता, व, म, स), 'सर्वेष्वपि आदर्शपु ' नायपुत्तस्स एयमट्ठ परिकहि' इति पाठोस्ति, किन्तु प्रसङ्गपर्यालोचनया नैप सगच्छते । 'नायपुत्तस्स
एयमट्ठ परिकहेहि' इति गोशालकस्य उक्तिरस्ति - द्रष्टव्य १५।६६ । यदि एतदन्त पाठोत्र विवक्षित स्यात्तदा आनन्दस्य भगवतो निवेदनम्, भगवतश्च आनन्दस्य गौतमादिश्रमणेभ्य तदर्थज्ञापनस्य निर्देशन - एतत् सर्व तस्मिन् पाठे नैव प्राप्त भवेत् । कथ च आनन्द भगवत निर्देशमश्रावयित्वा गौतमादिभ्य. 'त मारण अज्जो' इत्यादि निर्देश कुर्यात् ? एतत् न स्वाभाविकम् । तेन प्रतीयते अत्र पाठसक्षेपीकरणे